________________
नरवाहन
श्रीदें चैत्यश्रीधर्म संघाचारविधौ ॥१४९॥
ainment
adom
संत्यक्तपुद्गलो मां शरणमशिश्रियत नाथतया ॥१०७ ॥ इति सपरिकरे दर्शनमोहे वरमण्डलेशिनि विनष्टे । भयमीतमोहकटक पश्चात् किंचिदपचक्राम ॥ १०८ ॥ तीव्रविशुद्धाध्यवसायदंडपतिढौकितं समारोहम् । रथवरमपूर्वकरणं परबलपाणिप्रहाराय ॥१०॥ बध्नाति तथा स्थिति स्थितिघातान् मयि विदधति हतरसांश्च रिपून् । गुणसंक्रमाद् गुणश्रेणिवर्णना प्रावृतत्तत्र ॥११०॥ निजवीर्यापितमारोहमतुलमनिवृत्तिवादरसितेभम् । यावदरिहति कृते मामभि चचले तावदहितबलम् ॥१११।। चतुरोऽप्रत्याख्यानान् प्रत्याख्यानान्वितान् महावीरान् । याबद्भेदं भेदं हन्मि विरतिनिशिततीरेमिः ॥११२।। मायायुद्धप्रवणाः खेचर्यस्तावदंतरा न्यपतन् । निद्रानिद्राप्रचलाप्रचलास्त्यानदिनामानः ॥११३॥ ताः सर्वतोऽधयंत्यः सदोघोद्यतनास्त्रकृतविफलाः । चिक्षिपुरिमाश्च तदनु त्रयोदश प्रकृतयो नाम्नः ॥ ११४॥ तिर्यग्दुर्गतिगत्यानुपूर्विका जातयश्चतस्त्रश्च । साधारण उद्योतस्तथाऽऽतपः स्थावरः सूक्ष्मः ॥११५|| सीनररूपी वेदोऽथ धावितः प्रतिदहन्ननलशनेः। दमधाराधरधारासारैरफलय्य सोऽपि हतः ॥११६ ॥ मुंचमथाक्षिविक्षेपलिप्तविशिखान् मृगेक्षणारूपी । वेदो व्यपायत विरागतार्द्धचंद्रांतरास्तासु ॥११७ ॥ शूरोऽसीति सहासा रतिररतिः प्रहरमेति च सशोका । अहह कथं मारयतीतिजुगुप्सा प्रापतत् सभया ॥ ११८ ॥ अध्यारोप्य तथा ताः साधुसमाचारचक्रके भ्रमिताः । मुखरुधिरमुद्रित्यः प्रत्यस्थि यथा च शशाक् ॥११९॥ रे तिष्ठ तिष्ठ निष्ठुर ! निहत्य दयितादि मे कयासीति । जल्पनिजकमजाननागात् संकल्पयोनिरथ ॥१२०॥ निहतः सुदुस्तपस्तपःशक्त्याऽसौ निष्ठुरं जराभीरुः। घृणितविलोचनो भुवि पपात पुष्पायुधो झगिति ॥१२१॥ भेत्तुमथ तपाशक्तिं नृवेद्य उत्पाव्य विषयवशपरशुम् । निपतन् मदनोऽन्तरभूत् सुशीलमुद्गरहतः कणशः। ॥१२२॥ ज्वलन इव संज्वलन्नथ युधे प्रधावन्नुदायुधः क्रोधः। निधनमधत्ताशु मया धांतिडबा(गदा)खंडितकरोदिः ॥ १२३ ॥
M
NDE
indi MIRMATINEMAIN
॥१९॥
I