________________
नरवाइन
इन ।
श्रीदे- तसंयतवने प्रमादचरात् । सत्वरमभ्यपिपेणद् भवचक्रव्यूहतो मोहः ॥९०॥ तत्राग्रिमधारायां तस्थुरनंतानुबंधिनो योधाः । वामे | चैत्यश्री
दर्शनमोहश्चरित्रमोहस्तदपसव्ये ॥ ९१ ॥ पार्श्वत आयुर्नाम्नी वेद्य गोत्रं च पृष्ठधारायाम् । अग्रारकेपु कामः सनोकपायो जगद्वीरः धर्म० संघा
॥९२।। पश्चिमपार्थारेषु द्यावरणीयांतरायसामंताः । भवचक्रसुदृढनाभौ मोहनरेन्द्रः प्रबलवीर्यः ॥९३ ॥ राजा-भगवन् ! भवता चारविधौ
त्रिभुवनहितेन मोहस्य किमिति वैरमिह ? । गुरु:-शृणु नृप ! ममास्य यद्वैरकारणं सावधानमनाः।।९४|| पूर्व दचाऽनेकासुखानि ॥१४८॥
चरमांगतामहात्रेण । अवधिषमस्य सुरायुर्नरकायुस्तिर्यगायूंषि ॥ ९५ ॥राजा-ततः ततः, गुरुः-मोहनृपविजयढक्कासु वाद्यमानासु विविधविकथासु । समरभरायोच्छलितो विषयादिभटौधतुमुलरवः ॥९६|| किमिदमहमिति हि विमृशन्नुपयोगचरेण सर्वमज्ञायि । तदनु द्रुतं व्यरचयं तत्क्षपकश्रेणिसुव्यूहम् ।। ९७ ।। तत्र चरित्र नरेन्द्रो मध्ये तद्दक्षिणेऽस्य वरपुत्रः। तस्थौ दशसुभटयुतो यतिधर्माख्यो महारथिकः ॥९८॥ वामे तु सप्तदशभटयुतोऽतिरथिकश्च संयमो नामा । अन्तर्महाव्रताख्याः प्रोस्फुरदुरुतेजसो रथिकाः ॥९९|| संतोपमहावीरो बाह्याभ्यंतरतपश्चरणयोधः। चरणसुभटसप्ततिरेकतोऽन्यतरेऽन्यसप्ततिका ॥१००॥ शीलांगाष्टादशसहस्रसं| ख्याः पदातयस्तदनु । शुभभावसचिववचनादारोहमहमप्रमत्ताश्वम्॥१०१।। निजचित्तवृत्तिसत्रे ध्यानाहतपरशुशोधितक्षेत्रे । खाध्यायमेरिवादनपूर्व प्राविशमथ रणाय ॥१०२॥ पद्गः पद्नेन निपादेन निषादी च सादिना सादी। कुंताकुंति शराशरि युयुधाने ते बले
सुचिरम् ॥१०३।। दुष्टामिसंधितुरगा बुढौकिरे सांपरायिकाः म्लेच्छा । त्वरित न्यपीपतं तान् विशुद्धियोगत्रिसेल्लहतान् ॥१०४|| ID सजीकृतबोधगुणातधर्माद् ज्ञानसर्वलोहेन । मुक्तेन हृतो हृदये पपात मिथ्यात्वभिल्लपतिः॥१०५।। तदनु प्रधावितो मिश्रजातिको
मिश्रदृष्टिसामंतः। तच्चविनिश्चयखड्ड्रेन खंडशोऽकार्पमहमपि तम् ॥१०६।। सम्यग्दर्शननृपतिः शिरसि हतस्तचरुचिरुचिरयष्ट्या |
MAmemes
t hasammthimanamami BINDABAD I
|१४८॥