SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रणिधान त्रि श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥१४१॥ A संबंधः॥ उक्तं मुद्रात्रिकमिति नवमं त्रिकं, संपति 'तिविहं व पणिहाणमिति दशमत्रिकं गाथापादत्रिकेणाह पणिहाणतिगं चेइयमुणिवंदणपत्यणासरूवं षा। मणवयकाएगत्ते यदिह मुक्ताशुल्या मुद्रया क्रियते तदेतत् प्रणिधानत्रिकं, किमित्याह-चैत्यमुनिवंदनाप्रार्थनास्वरूपं, अत्र पृथग्वंदनाशब्दयोगात् प्रथमं प्रणिधानं चैत्यवंदनारूपं जावंति चेइआई इत्यादि,द्वितीय मुनिवंदनालक्षणं जावंति केवि साहू इत्यादि,तृतीयं प्रार्थनास्वरूपं जय वीयरायेत्यादि, उक्तं च वृहद्भाष्ये-"अनपि तिप्पयारं वंदणपेरंतमावि पणिहाणं । जंमि कए संपुन्ना उक्कोसा चंदणा होइ ॥१॥ चेइयगय१ साहुगयंर नेयत्वं तत्थ पत्थणास्वं । एयस्स पुण सरूवं सविसेसं उबरि वुच्छामि ॥२।। (२५३-२५४) ननु यदेतत् प्रणिधानत्रिकं उक्तं तत्किल वंदनावसाने विधीयते, अन्नपि तिप्पयारं वंदणपेरंतभावी त्यादिभाष्यवचनात्,ततः शेषा वंदना प्रणिधानरहितेति प्राप्तमित्याशंक्याह-''ति अथवा,द्वितीयमपि प्रणिधानविकमस्ति यत् समस्तं चैत्यवंदनायां विधीयते,किं तदित्याह-मनोवचःकायानामैकायं-अकुशलरूपाणां निवर्तनं, समाधिः रागद्वेषाभावः अनन्योपयोगितेतियावत्, आह च-"इह पणिहाणं तिविहं मणवइकायाण जं समाहाणं । रागद्दोसाभावो उवओगित्तं न अन्नत्थ ॥१॥ एवं पुण तिविहंपिहुवैदंतेणाइओहु कायव्वं । चिइवंदणमुणिवंदणपत्थणरूवं तु पजते ॥२।। अत्र चेयं भाष्योक्ता भावना-चिंतइ न अन्नकजं दुरंपरिहरइ अदृरुद्दाई । एगग्गमणा अर्थालंबनयोरिति गम्यं वंदइ मणपणिहाणं हवइ एयं ॥१॥ विगहाविवायरहिओवजंतो मृयदड्ढरं सदं । वंदइ सपयच्छेयं चायापणिहाणमेयं तु | ॥२॥ पेहंतपमअंतो उट्ठागनिसीययाइयं कुणइ । वावारंतररहिओ वंदइ इय कायपणिहाणं ॥३॥" (वन्दन) पंचाशकेष्वप्युक्तं"सबत्थवि पणिहाणं तग्गयकिरियाभिहाणवनेसु । अत्थे विसए य तहा दिटुंतो छिन्नजालाए ॥१॥ अस्या अर्थः-सर्वत्रापि MAnnuli MAIL SAMINETI ॥१४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy