SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥१४०॥ जिणघराओ पडिनिक्खमई" अत्र जीवाभिगमलघुविवरणोक्ता व्याख्या- ततो विधिना प्रणामं कुर्वन् प्रणिपातदंडकं पठति, तद्यथा - नमोत्थूणं अरिहंताणमित्यादि यावन्नमो जिणाणं जिअभयाणंति, दंडकार्थश्चैत्यवंदनविवरणादवसेयः, 'वंदइ नमसइ'चि बंदते ताः प्रतिमाचैत्यवंदनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेत्येके, अन्ये तु विरतिमतामेव प्रसि | द्वशैत्यवंदनविधिः, अन्येषां तु तथाऽभ्युपगमपुरस्सरकायन्युत्सर्गासिद्धिरिति वंदते सामान्येन, नमस्करोति आशयबुद्धेर्व्युत्थाननमस्कारेणेति, तत्त्वमत्र भगवंतः परमर्षयः केवलिनो विदंती " ति ॥ जह नारओऽस्स कुप्पट्ट अस्संजयअविरयचि अनमंतिं । पार्विसु अवरकंकं तं तह छटुंगओ नेयं ॥६४ | जाए य पंडुसेणे गहियवया विमलगिरिकयाणसणा । सा लंतयंमि पत्ता महाविदेहंमि सिज्झिहिंई ||६५ || अत्रोपनयलेशोऽयं-नियपाणञ्चाएणवि परपाणा रक्खिया जहा इहयं । घम्मरहसाहुणा तह रक्खेयवा सया जीवा ॥ ६६ ॥ तह जो मरणंतेऽविहु मणसावि न खंडए नियं नियमं । सो सग्गाई पावइ | जह पत्तं धम्मरुइमुणिणा ||६७ || अमणुन्नमभत्तीए पत्ते दाणं भवे अणत्थाय । जह दीहो संसारो नागसिरीए तया जाओ ||६८ ॥ उक्तश्रायमर्थः श्रीभगवत्यां तथाहि - 'तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कंमं पकरेंति, पाणे अइवाइता भवइ १ सुसं वइचा भवद्दर तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसिता गरहिता अवमनित्ता अमणुत्रेणं अपीइकारगेणं असणपाणस्खाइमसाइमेणं पडिलाहिता भवइ, एएहिं तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कम्मं पकरंति' इत्थ- जचाइएहिं हीला मणसा निंदा परुक्खओ खिसा । गरिहा तस्स समक्खं पराभवो होइ अवमाणो ॥ ६९॥ श्रुत्वेति दुष्कर्मलतालवित्रं, भव्या जना ! धर्मरुनेश्वरित्रम् | अमुद्रसौख्याय यथोक्तमुद्राचैत्यानि वंदध्वमपास्ततंद्राः ॥ ७० ॥ इति मुद्रात्रिके श्रीधर्म्मरुचिद्रौपदी धर्मरुचि कथा ॥१४०॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy