SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्य० श्री धर्म० संघा चारविधौ ॥१४२॥ " समस्तायामपि चैत्यवंदनायां न केवलं तदंत एव, प्रणिधानं कार्य, नरवाहननरेन्द्रवत्, क विषये १, तद्गताः - चैत्यवंदनागताः क्रिया-मुखस्थगनमुद्रान्यासादिका यास्तासु १ तथा अभिधानानि - पदानि वर्णा- अक्षराणि तेषु २ तथाऽर्थः - अईदादिपदामिधेयस्तस्मिन् विषयो - वंदना गोचरो भावाईदादिर्दृष्टिगोचरो वा चैत्यवित्रप्रभृतिकस्तस्मिन् तथाशब्दात् जयवीयरायेत्यादिप्रार्थनायामपि, 'दिट्ठतो छिन्नजालाई' चि तुर्यपदस्यैवं भावना, प्रेरकः प्राह-बन्नाइसु उवओगा जुग़वं कह घडइ एगसमयमि ! । दो उवओगा समये केवलिणोऽविहु न जं इट्ठा ॥१॥ आचार्यः-कमसोऽवि संभवंता जुगवं नअंति ते विभिन्नावि । चिचस्स सिग्धकारितणेण एगत मावाओ ||२|| अत्र दृष्टांत छनजालया - उल्मूकेन, यथा हि तद्भाम्यमाणं छिन्नजालमपि शीघ्रतया चक्राकारं प्रतिभासते, यद्वा 'केवलिणों उनओगो वथा जुयवं समत्थनेएसु । छउमत्थस्सवि एवं अमित्रविसयासु किरियासु ॥ ३॥ तथा चागमः - मित्रविसयं निसिद्धं किरियादुगमेगया न एगंमि । जोगतिगस्सवि भंगियसुत्ते किरिया जओ मणिया ||४|| मणसा चिंतह मंगे वयसा उच्चरह लिहइ कारण । एवं जोगतिगस्सवि भंगिअसुमि बावारो ||५|| नरवाहणनरेन्द्रवृत्तं चैवम् अत्थि पुरी वइदेसा सुरपुरिदेसा सिरीहि पवरीहिं । तत्थ सढो दुधियट्टो थट्ठो नरवाहणो राया ॥१॥ सइ जिणपणिहाणपरा दुहावि पियदंसणा पिया तस्स । निम्मियगुरुजणविणओमणओ तणओ अमोहरहो ||२|| किमिहऽञ्ज पचमेसो पउरजमो जाइ जं इह सुवेसो । इगदिसि मिम्नुहोति कोउगकलिओ ता (निवेण पृच्छिओ) मणइ पडिहारो ॥३॥ देव ! कयकोबहाणी पसत्रवाणी खमाइगुणस्वाणी । सुषयसूरी पचो इह तभ्रमणाय जाइ जणो ||४|| सो केरिसोचि कोउगकलिजो तो नरवईऽवि तत्थ गज । नमिय निविट्ठाइ सहाय अह गुरू कहह इय धम्मं ||५|| "पडिओ अकामनिजरनईइ गिरिपत्थरोब कवि जिओ । अवि धानरो प्रणिधान - त्रिर्क ॥ १४२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy