SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीदे देविंदे देवराया किं सावज भासं भासद अणवज्जं भासं भासइ ?, गोयमा! सावज्जपि भासं भासइ, अणवजंपि मासं भासइ, से । मुद्रात्रिक मधीकेणद्वेणं भंते ! एवं वुच्चइ-जहा गं सके देविंदे देवराया सावज्जपि भासं भासइ अणवजपि भासं मासइ, गोयमा! जाहेणं सके। धर्म० संघा- देविंदे देवराया सुहमकार्य अणिज्जूहिताणं भासं भासइ ताहे गं सक्के देविंदे देवराया सावज्ज भासं भासद, जाहे में सके देविंदे चारविधौ देवराया सुहुमकायं निज्जूहियाणं भासं भासइ ताहे णं सक्के देविंदे देवराया अणवज्ज भासं भासद, से एएणं अटेणं गोयमा ! ॥१३॥ एवं वुच्चइ-जहा णं सके देविंदे देवराया सावज्जपि भासं भासइ,अणवज्जपि भासं भासइ" तस्मात् मुकुटांजलिमुद्रादीनां विनयविशेषद र्शनफलत्वेन सूत्रोचारकालात् पूर्वापरकालभावितया न योगमुद्रादीनामिव मूलमुद्रारूपत्वं, ततश्च मुद्दातियंति न यथोक्तसंख्याविधातः,पर्युपास्या अत्रार्थे बहुश्रुताः, यच्च चरितानुवादे जीवाभिगमादिषु विजयदेवादिभिः 'आलोए जिणपडिमाणं पणामं करेइ, | तथा 'वामं जाणुं अश्चेइ, दाहिणं जाणुं धरणितलंसि निहटु निक्खुत्तो मुद्धाणं धरणितलंसि निवेसेह'त्ति एकांगवतुरंगश्च प्रणामः कृतो दृश्यते तत् मध्यमप्रणामत्वाद् अविनताख्यद्वितीयप्रणामांतर्द्रष्टव्यमिति, भावितार्थ चैतत् प्रणामत्रयव्याख्यावसरे, तथा | सूत्रपाठः-शकस्तवादिभणनं भवति, कर्त्तव्य इति शेपो, योगमुद्रया पूर्वोक्तखरूपया,तत्र चायं विधिः-इह साधुः श्रावको वा चैत्य गृहादावेकांते प्रयतः परित्यक्तान्यकर्तव्यः सकलसत्चानपायिनी भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना त्रिः प्रमृज्य च क्षितितलनिहितजानुयुगलः करकमलसत्यापितयोगमुद्रं प्रणिपातदंडकं पठतीति, यदुक्तं महानिशीथतृतीयाध्ययने-'भुवणेकगुरुजिणिंदपडिमाविणिवेसियनयणमाणसेण धन्नोऽहं पुन्नोऽहंति जिणवंदणाए सफलीकयजम्मुत्ति मन्त्रमाणेण विरइयकरकमलंजलिणा हरिय| सणुवीयजंतुविरहियभूमीए निहिउभयजाणुणा सुपरिफुडसुविदियनीसंकजहत्थमुत्चत्योभयं पए पए भावेमाणेणं जाव घेइये बंदिय ॥१३३॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy