SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीदे चेत्य० श्री- धर्म० संघाचारविधौ ॥१३॥ व्"ति,तत्रैव चोक्तं-'सक्कत्ययाइयं चैहयवंदणे ति,पत्पुनाताधर्मकथादिषु धर्मरुचिसाध्यादीनां चरितानुवादे मणितं 'पुरत्यामिमुहे संपलिअंकनिसने करयले त्यादि तदशत्यादिकारणाश्रितं, न पुनः 'भूमिनिदिउभयजाणुणा' इत्यादिविधेबांधाविधायि भवति, चरितानुवादविहितत्वात , चरितानुवादविहितानि हि नोत्सग्गभिवविधिवादस्य बाधकानि साधकानि वा भवितुमर्हति, कारणाश्रितत्वेन द्वितीयपदान्वर्वर्णित्वात् तेषाम् , अन्यथा वा यथाऽऽम्नायं सुधीभिः समाधेयं ॥ तथा वंदनं 'अरिहंतचेहआण'| मित्यादि दंडकैः प्रसिद्धैः जिनबिंबादीनां जिनमुद्रया-पूर्वोक्तशब्दार्थया विघ्नजेच्या कर्तव्यं भवति द्रौपद्यादिवत् , तथा चषष्ठांगे| "तए णं सा दोबई रायवरकन्ना जाव धूवं डहइ, वाम जाणुं अंचेइ, करयल जाव कटु एवं वयासी-मोत्यु णं जाव संपत्ताणं, | वंदा नमसई अत्र जीवामिगमोक्तं विवरणं-ततो विधिना प्रणाम कुर्वन् प्रणिपातदंडकं पठति-नमोत्थु णं अरिहंताणमित्यादि यावत्रमो जिणाणं जियभयाणं, दंडकार्यश्चैत्यवंदनाविवरणादवसेयः, 'वंदा नमसइति वंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति, परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोत्पुणं अरिहंताणमित्यादि, ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च प्रमाणग्रंथोक्तत्वेन विनयविशेषकृतत्वेन च निषेधुमशक्यत्वात योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वात् मुनिमतानां, न चैतानि परस्परमतिविरुद्धानीति वाच्यं, सर्वैरपि विनयस्य दर्शितत्वात् इत्यलं प्रसंगेन, तथा वंदनं-अरिहंतचेइआणमित्यादिदंडकपाठेन जिनर्विवादिस्तवनं जिनमुद्रया, इयं र पादाश्रिता, दंडकानामपि स्तवरूपत्वात् , योगमुद्राऽप्यत्र संगतैव, सा च हस्ताश्रिता, अत उभयोरप्यनयोवेदने प्रयोगः,तथा प्रणिधानं 'जयवीयराये त्यादि यथेष्टप्रार्थनारूपं यद्यस्य, तीवसंवेगाद्धि अत्राशुभाविनी विशुद्धयोगसंप्राप्तिः,तच मुक्ताशुक्तिमद्रया कार्यमिति शेषः more ॥१३॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy