________________
बोदे. धर्म संघा- चारविधी ॥१३१॥
नंतः। सागारुवओगी इगसमएणाणंदमुणि सिद्धो ५१॥ श्रुत्वेति चंद्रक्षितिपस्य वृत्तं,भव्या! निरालंबपदेधिरोदुम् । गृहीत गादमद्रात्रि सुरदं प्ररूढमालंबनं श्रीजिनपिंचमुख्यम् ॥५२॥ इति चंद्रनरेन्द्रकथा ॥११॥ इति प्रतिपादितं वर्णादित्रिकं इत्यष्टमं त्रिकं, अथ नवमं मुद्रात्रिकं नामतो गाथोत्तरार्धेनाह- ...
. जोग १ जिण २ मुत्तसुत्ती ३ मुद्दामेएण मुद्दतियं ॥ ११॥ मुद्राशब्दः पृथग योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदात् मुद्रात्रिकं भवतीत्यर्थः, आसां स्वरूपमाहअनुन्नंतरि अंगुली कोसागारेहिं दोहिं हत्थेहिं । पिहोवरिकुप्परिसंठिएहिं तद जोगमुद्दत्ति ॥१२॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सगो एसा पुण होह जिणमुहा ॥१३॥ मुत्तासुत्ती मुदा जत्थ समादोऽवि गन्भिया हत्या। ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ॥१४॥ .....
उभयकरजोडनेन परस्परमध्यप्रविष्टांगुलिमिः कृत्वा पद्मकुड्मलाकाराभ्यां तथा उदस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो-दस्तयोर्योजनविशेषः तत्प्रधाना मुद्रा, योगमुद्रा इत्येवंस्वरूपा भवतीति गम्यम् ॥ १२॥ चत्वार्यगुलानि स्वकीयान्येव पुरतः-अग्रतः तथा ऊनानि किंचित् चत्वार्येवांगुलानि यत्र मुद्रायां पश्चिमतः-पश्चाद्भागे एवं पादयोरुत्सर्गः-परस्परसंसर्गत्यागोऽतरमित्यर्थः एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का जिना वा-विजेत्री मुद्रा जिनमुद्रेति ।। १३ ।। मुक्ताशुक्तिरिख मुद्रा-हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवम्-समौ नान्योऽन्यांतरितांगुलितया विषमी, द्वावपि, न त्वेको, गर्भिताविव गर्मिती-उन्मतमध्यौ, नत नीरन्धौ. चिप्पिटावित्यर्थः, हस्तौ पुनरुभयतोऽपि सोल्लासौ करौ मालमध्यभागे १३१॥
-
CARRY