________________
श्रीचन्द्र
कथा
श्रीदे. चैत्य श्रीधर्मसंघाचारविधौ ॥१३०॥
पनितं माम् । स्वभारतीवर्यवर ! त्वया त्वमालंबयालंबनविष्टपस्य ॥३४॥ मल्लीशमल्लीसमधर्मकीर्तः, महोलकश्मीरजलितविश्वः|| अलेरिवालं निजपादपद्ममालंबनं मे मनसः प्रयच्छ ॥३५॥" एवं स्तवने मौने जने वने निशि दिने बहिः सदने। सबथवि मल्लिजिणालंबणपवणो स चिट्ठेइ ।:३६|| अन्येधुनिजतनये नयेन संस्थाप्य निजकराज्यभरम् । गहिय वयं चंदनिवो पत्तो सोहम्मः कप्पमि ॥३७॥ ध्युत्वा ततोऽपि मिथिलापुर्या हरिनंदनो महेभ्यस्य । आणंदुत्ति जणाणं जणिश्राणंदो मुओ जाओ।॥ ३८॥ पित्राऽसाविभ्यानामष्टौ कन्या विवाहयांचक्रे ।धम्मस्स अविग्घेणं मुंजइ पंचविहविसयसुहं ॥३९॥ अपरेधुमल्लिजिनस्य देशनामृतरसं
श्रुतिपुटेन । धुंटइ सरसरओसरियमोहविसहरगरलपमरो॥४०॥ स्फुरदुरुसंवेगभरः कथमपि पितरावसावनुज्ञाप्य । सिरिमल्लिजिण. | समीवे महाविभूईइ पव्वहओ ॥४१॥ आझाविपाकसंस्थित्यपायपिचयप्रकारतो धर्म्यम् । सालंवणं सुझाणं चउहा झायइ इमो तयणु
॥ ४२ ॥ द्रव्यध्वनियोगमिदा ससंक्रमं ध्यायति प्रथमशुक्म् । भंगियसुएनिजोगो सपहुत्तवियकसवियारं ॥ ४३ ॥ द्रव्यध्वनि| योगभिदा त्वसंक्रमं ध्यायति द्वितीयसितम् । सो एगत्तषियकाविभारमन्नयरजोगनुओ॥४४॥ध्यानांतरानुगः सितलेश्यःक्षेपितत्रिपष्टिकम्माँशः। विहरइ आणंदमुणी महीइ उत्पन्नवरनाणो ।। ४५ ॥ अंतर्मुहुर्तभाविनि शिवेऽथ जातेष्वघातिकर्मसु वा। चउसु || विसमठिईसु निसग्गयो वा समुग्घाया ।। ४६ ॥ अवरुध्य मनोयोगं वाग्योगं तदनु चातिनुयोगम् । सुहुमकिरियानियहिं झाइ तो वहयसिवाणं ॥४७॥ तदनु कृततनुनिरोधः शैलेशी स्यात्ततो निरालंब शाइ परमसियशाणं उवरयकिरियं अपडिवाई ॥४८॥ अइउऋलपंचवर्णा मध्यमकालेन यावतोच्यते । अच्छह सेलेसिगओ तत्तियमित्तं तओ कालं ॥४९॥प्रतिसमयमसंख्यगुणश्रेण्या कर्म |क्षिपन् क्षिपेच्छेपाः। विसपरि १ तेरस १ पयही कमेण दुचरिमे चरिमसमए ॥५:ला अजुकश्रेण्याऽस्पृष्टा प्रदेशसमयांतरं -चतु
Nitiplicamime VAHISAPainRIDIKHPURIHIAREAMPITalen
HimaniHIRHITaartm
e
nt
र