SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अपरागदोसमोहमियतमाणधेहिं अदिहपरलोमपञ्चवाएहिं कूरकम्मनिग्धिणेहिन्ति परमसंवेगमापने सुपरिडं आलोएताणं प्रमाजनम् प्रम चैत्यश्री निंदिचाणं गरहेताणं पायचित्तमणुचरिचाणं निस्सल्ले अणाउलचिचे असुहकम्मक्खयहा किंचि आयहियं चिइवंदणाइ अणुट्ठिा| धर्म संघा-NI तया तयढे चेव उवउचे से हविजा,जया से तयढे उवउत्ते भवेज्ञा तया तस्स णं परमेगग्गचित्ता समाही भवेजा तया वेव सहचारविधौ जगज्जीवपाणभूयसचाणं अदिङफलसंपची हवेजा, ता गोयमा णं अपडिकंताए ईरियावहियाए न कप्पह चेव किंचि चिइवंदण॥१२३।। सज्झायझाणाइयं काउं फलासामयममिखुगानं, एएणं अत्येणं गोयमा एवं वुच्चर-जहा गं गोयमा ससुत्तोभयं पंचमंगलं थिरपरिचिरं काऊणं तओ ईरियावहियं अज्झीए"चि,दशवैकालिकद्वितीयचूलिकावतौ तु "ईपिथिक्याः प्रतिक्रमणं विना न | कल्पते किमपि क "मिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयं, इत्थमेव चिचोपयोगेनानुष्ठानस्य | साफल्यभणनाद , अन्यथा प्रायश्चैिकाग्रताया. अप्यभावात् सूत्रप्रामाण्याच, पुष्कलिना शंखं प्रति श्रावकवंदनस्यापि तथैव विधानाच, यदुक्तं भगवत्यां द्वादशशतकप्रथमोद्देशके-"गमणागमणाए पडिकमइ, संखं समणोवासवं वंदइ नमसइ, बंदित्ता नर्मसिता एवं चयासी" ईर्यापथिकी च प्रतिक्रमता त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, तथा च महानिशीथसूत्रं 'इरियं | पडिकमिउकामे जइ तिमि वाराउ चलणमार्ण हिद्विमं भूमिभागं न पमज्जिजा तो पच्छिति, पुष्कलीश्रावकसंबंधश्वायम्___अस्थि पुरी सावत्थी ससावया जा असावयावि सया। तत्थ य सायपवरो संस्खो संखोजलगुणोहो ॥१॥ तस्स पिया। | सेवियजिणकमुप्पला उप्पलामिहथि तहि । सड्डो य पुक्खली वरपुक्खलदल इब निरुवलेवो ॥२॥ जाणियजीवाइगणा अढाइगुणा य मंति बहुसयणा । अनेऽवि तत्थ सदा बहवे बहवेअरअविया ॥३॥ वरनाणपमाढयचेइये कोहए समोसरियं। IC १२३॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy