________________
अपरागदोसमोहमियतमाणधेहिं अदिहपरलोमपञ्चवाएहिं कूरकम्मनिग्धिणेहिन्ति परमसंवेगमापने सुपरिडं आलोएताणं
प्रमाजनम्
प्रम चैत्यश्री
निंदिचाणं गरहेताणं पायचित्तमणुचरिचाणं निस्सल्ले अणाउलचिचे असुहकम्मक्खयहा किंचि आयहियं चिइवंदणाइ अणुट्ठिा| धर्म संघा-NI तया तयढे चेव उवउचे से हविजा,जया से तयढे उवउत्ते भवेज्ञा तया तस्स णं परमेगग्गचित्ता समाही भवेजा तया वेव सहचारविधौ जगज्जीवपाणभूयसचाणं अदिङफलसंपची हवेजा, ता गोयमा णं अपडिकंताए ईरियावहियाए न कप्पह चेव किंचि चिइवंदण॥१२३।। सज्झायझाणाइयं काउं फलासामयममिखुगानं, एएणं अत्येणं गोयमा एवं वुच्चर-जहा गं गोयमा ससुत्तोभयं पंचमंगलं
थिरपरिचिरं काऊणं तओ ईरियावहियं अज्झीए"चि,दशवैकालिकद्वितीयचूलिकावतौ तु "ईपिथिक्याः प्रतिक्रमणं विना न | कल्पते किमपि क "मिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयं, इत्थमेव चिचोपयोगेनानुष्ठानस्य | साफल्यभणनाद , अन्यथा प्रायश्चैिकाग्रताया. अप्यभावात् सूत्रप्रामाण्याच, पुष्कलिना शंखं प्रति श्रावकवंदनस्यापि तथैव विधानाच, यदुक्तं भगवत्यां द्वादशशतकप्रथमोद्देशके-"गमणागमणाए पडिकमइ, संखं समणोवासवं वंदइ नमसइ, बंदित्ता नर्मसिता एवं चयासी" ईर्यापथिकी च प्रतिक्रमता त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीया, तथा च महानिशीथसूत्रं 'इरियं | पडिकमिउकामे जइ तिमि वाराउ चलणमार्ण हिद्विमं भूमिभागं न पमज्जिजा तो पच्छिति, पुष्कलीश्रावकसंबंधश्वायम्___अस्थि पुरी सावत्थी ससावया जा असावयावि सया। तत्थ य सायपवरो संस्खो संखोजलगुणोहो ॥१॥ तस्स पिया। | सेवियजिणकमुप्पला उप्पलामिहथि तहि । सड्डो य पुक्खली वरपुक्खलदल इब निरुवलेवो ॥२॥ जाणियजीवाइगणा अढाइगुणा य मंति बहुसयणा । अनेऽवि तत्थ सदा बहवे बहवेअरअविया ॥३॥ वरनाणपमाढयचेइये कोहए समोसरियं। IC १२३॥