SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीदे प्रमार्जनम् चैत्यश्रीवर्म संघाचारविधौ | ॥१२२॥ | कुडओ रहसा ।।७५॥ वरसु वरंति सुरुत्तो भणइ सया हुजमिह पसिद्धोऽहं । होही एवंति पर मिच्छत्तं गच्छिही वित्थं ॥७६।। जं अकयाइ तुमं पूयाइ विणिग्गउचि वुत्तु सुरा । झत्ति गया अह झूरइ निवो बहुं दुटु विहियं मे ॥ ७७ ।। भाइलसामित्तिःतओ। पसिद्धमजवि तमस्थिऽवंतीए। जियपडिमुप्पत्तिपइन्नगओ सेसं तु नायव्वं ॥७८॥ इह निसि थुईहिं वंदण देवयकर कणयगुलियरजाई । भणियं भवियहियट्ठा तिदिसिअपेहाइ पुण पगवं ॥७९॥ गंधारीयश्रावकस्येति वृत्तं, वित्तं श्रुत्वैकाग्रताया निमित्तम् ।। | नित्यं भव्या! भव्यभावेन देवान् , वंदध्वं भो दिक्रयेक्षोज्झनेन ।। इति त्रिदिनिरीक्षणवर्जने गंधारश्रावकसंबंधः ॥ | भावितं तिदिसिनिरक्रूणविरइत्ति पएं त्रिकं, सप्तमस्य तु त्रिकस्य 'पयभूमिपमजणं च तिक्खुत्तों इत्यस्येयं भावना-सर्वमपि | धर्मानुष्ठानं दयाप्रधानमेव क्रियमाणं सफलतां धचे, आह च-'पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । धनगजितमिव | विजलं विफलं सकलं दयाविकल॥१॥मिति, तथा-जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तह बुद्विकरी जयणा, एगंतसुहावहा जयण॥१॥ति, तथा महानिशीथे-से भयवं ! केणटेणं एवं बुच्चद जहा णं पंचमंगलमहासुअक्खधं अदिजिवाणं पुणो इरियावहियं अहीए ?, गोयमा ! जे ण एस आया से गं जया गमणागमणाइपरिणामपरिणाए अणेगजीवपाणभूयसवाणं अणुवउत्तपसचे संघट्टणं अबदावणं किलामणं काऊणं अणालोइअअपडिकंते चैव असेसकम्मक्खयट्ठाए किंचिचि चिइवंदणसज्झायझाणाइएसु अमिरमेजा तया से एगग्गचित्ता समाही हवेजा न वा, जओणं गमणाइयणेगअन्नवापारपरिणामासत्तचित्तयार केह पाणी तमेव भावंतरमच्छडिय अवहट्टन्झसिए कंचि कालं खणं विरचेजा ताहे तं तस्स फलं विसंवइजा, जया पुण किंचिवि अन्नाणमोहपमायदोसेणं सहसा एगिदियाईण संघट्टणं परिवावणं वा कयं हवेजा तया य पच्छा हा हा हा दुटु कयमम्हेहिं ॥१२२।।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy