________________
श्रीदे. चैत्यश्रीधर्म संघाचारविधौ
IHATI LIBRANI
॥११॥
ANDALPIRHITTP
ज्ञातनिःशेषभावः, प्रहतसकलभावप्रत्यनीकप्रभाव! । कृतमदपरिभाव श्रीशचंद्रप्रभावद्विजयति तनुभाव त्यक्तकामस्वभाव ॥९॥ गान्धार | जिनपतिसुविधे यः स्याचदाज्ञाविधेयप्रवण इह विधेयः प्रस्फुरद्भागधेयः। त्रिजगदनपिधेय श्लाघसन्नामधेयः, श्रयति शुभविधेयस्तं धावक | लसद्रूपधेयः॥१०॥ य इह निहतकामं मुक्तराज्यादिकाम, प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकाम, श्रयितकि तमकामं सार्विका श्रीः स्वकामम् ।। ११ ॥ विपमविशिषदोपा चारिचारप्रदोषा, प्रतिविधति सदोषाप्यस्य किं कालदोपा। य इह वदनदोषापार्चिपा क्षालिदोषा, तनुकमलमदोषा श्रेयसा शस्तदोषा॥१२॥ कृतकुमतपिधानं सच्चरक्षाविधान, विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं शं जिनं संदधानं, नमत सदुपधानं वासुपूज्याभिधानम् ॥१३॥ भवदवजलवाहः कर्मकुंभाववाहः, शिवपुस्पथवाहस्त्यक्तलोकप्रवाहा विमल! जय मुवाहः सिद्धिकांताविवाहः, शमितकरणवाहः शांतइहव्यवाहः ॥ १४ ॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन, प्रवरतरनयेन त्वं नतोऽनंतयेन । भविकमलचयेन स्फूर्जदुर्जस्ययेन, द्विरदगतिनयेन त्येन भाव्यं नयेन ॥ १५।। जडिमरविसधर्मनुक्तदानादिधर्म, त्रुटितमदनधर्म न्य ताप्राज्ञधर्म । जय जिनवर धर्म! त्यकसंसारिधर्म, प्रतिनिगदित धर्मद्रव्यमुख्यार्थधर्म ॥१६॥ यदि नियतमशांतिं नेतुमिच्छोपशान्ति, सममिलपत शांति तद्विधा प्रचशांतिम् । प्रहतजगदशांति जन्मतोऽप्याचशांति, नमतविगतशांतिं हे जना देवशांतिम् ॥१७॥ ननु सुरवरनाथ त्वां ननाये नृनाथ , त्वमपि विगतनाथः किंत्वहं कुंथुनाथः । प्रकुरु जिन सनाथ स्यां यथायोपनाथ प्रणतविबुधनाथ प्रान्यसजिष्य(च्छ्रीश)नाथ! ॥१८॥ अवगमसवितारं विश्वविश्वेशितारं, तनुरुचिजिततारं सद्दयासांद्रतारम् । जिनममिनमतारं भव्यलोकावतारं, यदि पुनरवतारं संसृतौ नेचतारम् ॥१९॥ अनिशमिह निशान्तं प्राप्य यः सनिशान्तं नमति शिवनिशांतं मल्लीनाथ प्रशान्तम्। अधिपमिहDUR१८॥