SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीदे. चैत्यश्रीधर्म संघाचारविधौ IHATI LIBRANI ॥११॥ ANDALPIRHITTP ज्ञातनिःशेषभावः, प्रहतसकलभावप्रत्यनीकप्रभाव! । कृतमदपरिभाव श्रीशचंद्रप्रभावद्विजयति तनुभाव त्यक्तकामस्वभाव ॥९॥ गान्धार | जिनपतिसुविधे यः स्याचदाज्ञाविधेयप्रवण इह विधेयः प्रस्फुरद्भागधेयः। त्रिजगदनपिधेय श्लाघसन्नामधेयः, श्रयति शुभविधेयस्तं धावक | लसद्रूपधेयः॥१०॥ य इह निहतकामं मुक्तराज्यादिकाम, प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकाम, श्रयितकि तमकामं सार्विका श्रीः स्वकामम् ।। ११ ॥ विपमविशिषदोपा चारिचारप्रदोषा, प्रतिविधति सदोषाप्यस्य किं कालदोपा। य इह वदनदोषापार्चिपा क्षालिदोषा, तनुकमलमदोषा श्रेयसा शस्तदोषा॥१२॥ कृतकुमतपिधानं सच्चरक्षाविधान, विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं शं जिनं संदधानं, नमत सदुपधानं वासुपूज्याभिधानम् ॥१३॥ भवदवजलवाहः कर्मकुंभाववाहः, शिवपुस्पथवाहस्त्यक्तलोकप्रवाहा विमल! जय मुवाहः सिद्धिकांताविवाहः, शमितकरणवाहः शांतइहव्यवाहः ॥ १४ ॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन, प्रवरतरनयेन त्वं नतोऽनंतयेन । भविकमलचयेन स्फूर्जदुर्जस्ययेन, द्विरदगतिनयेन त्येन भाव्यं नयेन ॥ १५।। जडिमरविसधर्मनुक्तदानादिधर्म, त्रुटितमदनधर्म न्य ताप्राज्ञधर्म । जय जिनवर धर्म! त्यकसंसारिधर्म, प्रतिनिगदित धर्मद्रव्यमुख्यार्थधर्म ॥१६॥ यदि नियतमशांतिं नेतुमिच्छोपशान्ति, सममिलपत शांति तद्विधा प्रचशांतिम् । प्रहतजगदशांति जन्मतोऽप्याचशांति, नमतविगतशांतिं हे जना देवशांतिम् ॥१७॥ ननु सुरवरनाथ त्वां ननाये नृनाथ , त्वमपि विगतनाथः किंत्वहं कुंथुनाथः । प्रकुरु जिन सनाथ स्यां यथायोपनाथ प्रणतविबुधनाथ प्रान्यसजिष्य(च्छ्रीश)नाथ! ॥१८॥ अवगमसवितारं विश्वविश्वेशितारं, तनुरुचिजिततारं सद्दयासांद्रतारम् । जिनममिनमतारं भव्यलोकावतारं, यदि पुनरवतारं संसृतौ नेचतारम् ॥१९॥ अनिशमिह निशान्तं प्राप्य यः सनिशान्तं नमति शिवनिशांतं मल्लीनाथ प्रशान्तम्। अधिपमिहDUR१८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy