________________
गान्धारश्रावक्र:
श्रीदे. चैत्यश्रीधर्म०संघाचारविधौ ॥११९॥
विशांद. श्रीर्गता चावशांतं, श्रयति दुरितशोतं प्रोजय नित्यं चशांतं ॥२०॥न्यदधत मघवासप्रोल्लसदशुद्धवासः, परिहतगृहवासस्थाशके यस्य वासः । विहितशिवनिवासः प्रचमोहप्रवासः, समन इह भवासः सुव्रतो मेऽध्युवासः ॥२१॥ समनमयत बालः शात्रवान् । योऽप्यपालप्रकृतिरसितवालः श्रस्तरुश्चक्रवालः। जयतु नमिरवालः सोऽधरास्तप्रवालः, श्वसितविजितवालः पुण्यवल्ल्यालवालः
॥२२॥ जितमदन मुने मे नानिशं नाथ नेमे, निरुपमशमिनेमे येन तुभ्यं विनेमे । निकृतिजलधिनेमे सीर मोहदुनेमे, प्रणिद|धति न नेमे तं परा अप्यनेमे ।।२३।। अहिपतिवृतपार्श्व छिन्नसंमोहपार्श्व, दुरितहरणपार्थ संनषद्यक्षपार्श्वम् । अशुभतमउपायन्यत्कृतामंशुपार्श्व, वृजिनविपिनपार्श्व श्रीजिनं नौमि पार्थम् ॥२४॥ त्रिदशविहितमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्द्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे वर्द्धमानम् ।। २५ ।। विगलितवृजिनानां नौमि राजी जिनानां, सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां वारिवाहस्वनानां, हतमदमदनानां मुक्तजीवासनानाम् ॥२६॥ अविकलकलतारा प्राणनाथांशुतारा, भवजलनिधितारा सर्वदाविप्रतारा । सुरनरविनतारा त्वाईती गीर्वतारादनवरतमितारा ज्ञानलक्ष्मी सुतारा ॥२७॥ नयनजितकुरंगीमिंदुसद्रोचिरंगीमिह कुलमहुरंगीकृत्य चिचांतरंगी। सरति हि सुचिरांगीर्देवतां यस्तरंगी, कुरुत इममरंगीत्यादिकृद् बंधुरंगी ॥ २८ ॥ इति द्विवर्णयमिताहियत्यष्टकस्तुतयः॥ तस्स निम्मलरयणेसु न मणागमवि लोभो जाओ, देवया चिंतेइ-अहो माणुसमलुद्धंति, तुट्ठा देवया, बेहि वरं भगंती उबढिया, तओ सावगेणं लवियं-नियत्तोऽहं माणुस्सपसुकाममोगेसु, किंचणेण कजंति ?, अमोहं देवयादरिसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहाचिंतियमणोरहाणं पणामेह । तओ | य निग्गओ, सुयं चणेण-वीयमये नयरे सम्बालंकारविभूसिया देवावयारिया पडिमा, तं दणमिति तत्व गओ, मंदिया
११९॥