SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ गान्धारश्रावक्र: श्रीदे. चैत्यश्रीधर्म०संघाचारविधौ ॥११९॥ विशांद. श्रीर्गता चावशांतं, श्रयति दुरितशोतं प्रोजय नित्यं चशांतं ॥२०॥न्यदधत मघवासप्रोल्लसदशुद्धवासः, परिहतगृहवासस्थाशके यस्य वासः । विहितशिवनिवासः प्रचमोहप्रवासः, समन इह भवासः सुव्रतो मेऽध्युवासः ॥२१॥ समनमयत बालः शात्रवान् । योऽप्यपालप्रकृतिरसितवालः श्रस्तरुश्चक्रवालः। जयतु नमिरवालः सोऽधरास्तप्रवालः, श्वसितविजितवालः पुण्यवल्ल्यालवालः ॥२२॥ जितमदन मुने मे नानिशं नाथ नेमे, निरुपमशमिनेमे येन तुभ्यं विनेमे । निकृतिजलधिनेमे सीर मोहदुनेमे, प्रणिद|धति न नेमे तं परा अप्यनेमे ।।२३।। अहिपतिवृतपार्श्व छिन्नसंमोहपार्श्व, दुरितहरणपार्थ संनषद्यक्षपार्श्वम् । अशुभतमउपायन्यत्कृतामंशुपार्श्व, वृजिनविपिनपार्श्व श्रीजिनं नौमि पार्थम् ॥२४॥ त्रिदशविहितमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्द्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे वर्द्धमानम् ।। २५ ।। विगलितवृजिनानां नौमि राजी जिनानां, सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां वारिवाहस्वनानां, हतमदमदनानां मुक्तजीवासनानाम् ॥२६॥ अविकलकलतारा प्राणनाथांशुतारा, भवजलनिधितारा सर्वदाविप्रतारा । सुरनरविनतारा त्वाईती गीर्वतारादनवरतमितारा ज्ञानलक्ष्मी सुतारा ॥२७॥ नयनजितकुरंगीमिंदुसद्रोचिरंगीमिह कुलमहुरंगीकृत्य चिचांतरंगी। सरति हि सुचिरांगीर्देवतां यस्तरंगी, कुरुत इममरंगीत्यादिकृद् बंधुरंगी ॥ २८ ॥ इति द्विवर्णयमिताहियत्यष्टकस्तुतयः॥ तस्स निम्मलरयणेसु न मणागमवि लोभो जाओ, देवया चिंतेइ-अहो माणुसमलुद्धंति, तुट्ठा देवया, बेहि वरं भगंती उबढिया, तओ सावगेणं लवियं-नियत्तोऽहं माणुस्सपसुकाममोगेसु, किंचणेण कजंति ?, अमोहं देवयादरिसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहाचिंतियमणोरहाणं पणामेह । तओ | य निग्गओ, सुयं चणेण-वीयमये नयरे सम्बालंकारविभूसिया देवावयारिया पडिमा, तं दणमिति तत्व गओ, मंदिया ११९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy