________________
MAHAR DP
श्रीदे
| ॥५।। कुंथुर्मेधरवो भवादवतु वो मानेभकण्ठीरवो, मक्या नम्रतरामरं जिनवरं प्रास्तस्मरं नौम्यरम् । श्रीमल्लेखनतक्रमोज्झिततमो |||| गान्धारचैत्य श्री
मल्लेस्तु तुल्यं नमो, विश्वार्यों भवतः स पातु भवतः श्रीसुव्रतः सुत्रतः॥६॥ लोभांभोजतमेश्वरोपम! नमे! धर्मे धियं धेहि मे, श्रावकः धर्म संघा-VA बंदेऽहं वृपगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनं दांताक्षर्वाजिनं, नौमि श्रीत्रिशलांगजंगतरुलं चारविधौ मायालताया गजम् ॥७॥ इत्थं धर्म्यवचोवितानरचितं वयं स्तवं मुद्युतः,सद्धर्भद्रुमसेकसंवरमुचा भक्क्याऽईतां नित्यशःश्रेयः-कीर्ति॥११॥ करं नरः सरति यः संसारमाकृत्य सोऽतीतातिः परमे पदे चिरमितः प्राप्नोत्यनंतं सुखम् ।।८|| कर्तृनामगर्भाष्टदलकमलं। जिन!
तब गुणकीर्ते ! विश्वविध्वस्तकीर्ते !,विगलदपरकीर्तेर्यगिरा धर्मकीर्तेः। सितकरसितकीर्ते ! शुद्धधम्मैककीर्तेः,स्तुतिमहमचिकीता। कृतानंगकीर्ते ॥१जय घृपभजिनाभिष्ट्रयसे निम्ननामिर्जडिमरविसनाभिर्यः सुपर्वागनाभिः। तम इह किल नामिक्षोणिभृत्सुनुनामिद्रुत-IN | भुवनमनाभि क्षांतिसंपत्कुनाभिः।२।प्रकटितवृषरूप! त्यक्तनिःशेषरूप प्रभृतिविषयरूप ज्ञात विश्वखरूप जय चिरमरूप पापपंकाम्बुरूप | त्वमजित निजरूपप्राप्तसञ्जातरूपः॥३॥जय मदगजवारी संभवांतर्भवारिव्रजभिदि इतवारिश्रीन केनाप्यवारि। यदधिकतमवारिश्रंसन श्रीभवारिः,प्रशमशिखरिवारि प्राणमदानवारिः॥४॥अकृत शुभनिवारं योऽत्र रागादिवारं,सुविनतमघवारं संवराङ्कः सुवारम् । मदनदहनवारं दोलितांतर्भवारं, नमत सपरिवारं तं जिनं सर्वजारम् ।।५।। तब जिन! सुमते !न प्रत्यहं तन्यते न, स्तुतिरिति सुमतेन कत्तमोनिप्कृतेन । यदिह जगति तेन द्राग्मया संमतेन,धुवमितदुरितेन श्रीश! भाव्यं हितेन ॥६॥ परिहतनृपपद्य ! श्रीजिनाधीशपथप्रभ! सदरुणपञ्चद्युत्तमोईसपन । त्वदखिलभविपद्यत्रातसंबोधपद्म, स्वजनगतविपद्याप्येऽनुशम्माकपा । ७दुरितनिभगमोऽहंपूर्विकार्यक्रमोहं त्यजतिसमतमोऽहंकारजियः समोहम् । कुतकरणदमोहंतास्तलोमं तु मोई, मतिद्वतमसमोहं तं सुपार्थ तमोहम् ॥८॥ समवणमषिमावः १९७१ ,
४