________________
गन्धारश्रावक:
SCHISAPANISHMEANI
श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥११६॥
HIN
जमपुरी दो विणियार सावत्थी दो अउज्ज्ञा५ कोसंबी६ । वाणारसि७चंदउरीटकायंदी९महिलपुरं१०च॥क्षा सीहपुर११चंप१२ । | कंपिल्ल१३ अउज्झ१४ रयणउर१५तिगयपुर१८ मिहिला१९। रायगिह२० मिहिल२१ सोरियपुर२२ वाणारसी२३ य कुंडपुरं२४ ॥२॥ उमभस्स पुरिमताले नाणं वीरस्म जंभियाइ बहि । नेमिस्स य रेवयए नाणं सेसाण जंमपुरे ॥३॥ अट्ठावयंमि उसमो वीरो पावाइ रेवए नेमी। चंपाइ वासुपूज्जो संमेए सेसजिण मिद्धा ॥४॥ इति तित्थाई दटुं पडिनियत्तोपब्वयामित्ति, ताहे सुअं वेअड्डगिरिगुहाए उसहाइयाण सबतित्थयराणं सबरयणचिंचयाओ कणगपडिमाओ, साहुसगासे सुणित्ता ताओदच्छामित्ति तत्थ गओ, तत्थ देवयाराहणं करिता विहाडियाओ पडिमाओ, तत्थ सो सावगो थयथुईहिं धुणंतो अहोरत्तं निवसिओ" इति निशीथे, तत्र | स्तोत्रं-"नम्राखंडलमौलिमंडलमिलन्मंदारमालोच्छत्सांद्रामंद्रमरंदपूरसुरभीभूतक्रमांभोरुहान् । श्रीनाभिप्रभवप्रभुप्रभृतिकांस्तीर्थकरान् शंकरान् , स्तोष्ये सांप्रतकाललब्धजननान् भक्त्या चतुर्विंशतिम् ॥१॥ नंद्यान्नाभिसुतः सुरेश्वरनतः संसारपारं गतः, क्रोधाद्यै. रजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीशंभवः संभवः, पायान् मामभिनंदनः सुवदनः स्वामी जनानंदनः।।२।। लोकेशः सुमतिम्तनोतु मम निःश्रेयाश्रियं सन्मतिर्दभद्रोः कलमं मदेभशरभं प्रस्तौमि पद्मप्रभम् । श्रीपृथ्वीतनयं सुपाचममयं वंदे विलीनामय, श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चंद्रप्रभम् ।।३।। बोधि नः सुविधे! विधेहि सुविधेः कर्मद्रुमौं- || घप्रधे, जीयादंबुजकोमलक्रमतलः श्रीमान् जिनः शीतलः। श्रीश्रेयांस ! जय स्फुरद्गुणचयश्रेयःश्रियामाश्रयः, संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥ ४ ॥ मोक्षं वो विमलो ददातु विमठो मोहांबुवाहानिलोऽनंतोऽनंतगुणः सदागतरणः कुर्याद क्षयं कर्मणः । धर्मो मे विपदं च्युताछिपदं दद्यात् सुखैकास्पदं, शांतिस्तीर्थपतिः करोत्विभगतिः शांतिं कृतांतक्षितिः
HAI HERE
i lamHHAMILNAINAILAIGDHAANAAHAHAHIRANHAIR
॥११६॥