________________
Diकिंतु अयंतचउम्यकलिओ जीवो निरंजषो नियो । उज्जोयंतो तिजयं चिट्ठा रयणप्पइबुद्ध .६६॥" इय मणिवयणं कयदुक्यप- विदिमीक्षआदे पैत्य-श्री
समर्ष निसमिउं सुमहमंती। रायाणमणुनविउं कुटुंबंभारे ठविय पुतं ॥६७॥ जिणसासणउच्छप्पणपुज्वं धुम्वंतत्रो सुरेडिपि । सिरि-10 गाभाव: पर्मसंपा- नाणमाणुकेवलिपासे दिक्ख परजेइ ॥६८॥ सिद्धतमहिजंतो सिद्धावत्यं जिणाण भावंतो। सिद्धीह मवेवि समो सिदो सिरिसचारविधी महमतिमुणी ॥६९॥ स्फुरन्मल्लीवल्लीकुसुमविशदं ज्ञानसुभगं, जनाः श्रुत्वा सम्यक सुमतिसचिवस्येति चरितं । सदा सिद्धावस्खा ॥११५॥ सरत हृदये चैत्यनमनवणे तीर्थेनानां सकलसुखसंसिद्धिवसतिम् ।।७०॥ इति सिद्धावस्थायां सुमतिमहामात्यकथा ॥१०॥
प्ररूपिता सिद्धावसा, तत्प्रतिपादनेन च निरूपितमवस्थात्रिकभावनमिति पंचमं त्रिकं, तब दिनयावलोकनवर्जनेन सम्यक स्यादिस्यतः 'तिदिसिनिरिक्खणविरचि पष्टत्रिकखरूपनिरूपणार्थ गाथामाहउदाहोतिरियाणं तिदिसाण निरिक्खणं चइजहवा। पच्छिमदाहिणवामेण जिणमुहन्नथदिहिजुओ॥१॥ प्रक्षेपा सुगमा च,नवरं तुर्यपदस्येयं भावना-आलोयवलं चखं अणिउचं दुक्कर थिरं काउं। रूवेहि तहिं खिप्पइ समावोवा सयं चलइ ॥१॥तहविहु नामियगीवो विसेमओ दिसितियं न पेहिजा । तत्थ उबओगभावे दंसणपरिणामहाणी उ॥२॥ उक्तं च महानिशीथे-'वणेवगुरुजिणिदपडिमाविणिवेसियनयणमाणसेण धण्णोऽहं पुण्णोऽहंति जिणवंदणाए सहलीकयजम्मुत्ति मन्त्रमाणेण विरइयकरकमलंजलिणा हरियतणुवीयजंतुविरहियभूमीए निहिउभयजाणुगा सुपरिफुडं सुविदियनिस्संकजहत्थसुत्तत्योभयं पए पए भावेमाणेणं जाव चेहए बंदियन्वे" गंधारश्रावकवत् , तथाहि-वेयडगिरिस्स समासने गंधारजणवए गंधसमिद्धे नयरे गंधारो नाम सावओ, सोउ पाइउकामो,पाइएहिं दुक्खेण वित्थाई नमिज्जतित्ति सबतित्थयराणं जमणनिखिमणनाणुप्पचिनिवाणभूमीओदलु निग्गजो, तत्व-10 ॥१५॥
an