________________
चैत्य०श्रीधर्म० संघा
चार विधौ
॥११४॥
लवोऽयममलः पक्षोऽयमर्चास्पदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्वविश्वप्रभो, यत्र त्ववदनं व्यलोक्यत मया निःशेषसौख्यावहम् ॥ ५१ ॥ धन्योऽहं कृतकृत्य एप नृभवस्तीर्णो मत्रांभोनिधिर्विध्वस्तांतर वैरिवारविषयो लब्धत्रिलोकोत्सवः । श्रीमत्पार्श्वविभो ! सदा त्रिजगतीविश्रामभूरप्यहो, यस्त्वं हंस इवाधुना विदधसे मन्मानसे संस्थितिम् ॥ ५२॥ इत्थं त्वां सितधर्म्मकीर्तिभवनं स्तुत्वेदमभ्यर्थये, श्रीमत्पार्श्वजिन ! त्वयापि हि सदा यस्मै कृते तत्यजे । प्राज्यं राज्यमनाविला च कमला शुद्धांतबंध्यादिकं विद्यानंदपदाय सुस्पृहयति त्यस्मै मदीयं मनः ||५३ ||" इय भत्तीए पासं जिणं धुणंतो पुणो पुणो मंती । तं चिय बहु झायंतो आ दिवसे गमद्द अमयसमे ॥५४॥ ता तत्थ अणेय विशेयपरिगओ नाणभाणुवरनाणी । सुरखयरन मियचलणो समोसढो नंदणुजाणे ॥५५॥ तं नंतु सुमहमंती सुदंसणाईहिं संजुओ पचो । गुरुणा भवतरुकरिणा सुदेसणा एवमारद्धा ॥५६ ।। " भवजलहिंमि अपारे जम्मण जरमरगनीरपडिपुने । वाहिदुरंत जलयरे कुजोणिसयदुत्तरावचे ॥५७॥ किण्हाइअसुहलेसा अबालसेवालजालपडिहस्थे । गुरुराय पंकखुत्तो गुत्तो मायालयागहणे ||१८|| कहकहवि सुपुष्णवसा पावर पाणी नरत्तत्रोहित्यं । संमत्तपट्ठाणं सुजाइकुलपमुहबरफल || ५९ || संवरकयनिच्छिड्डे सन्राणगुणे विवेयगुणरुक्खे | संवेय सेयवट्टे निव्वेयानिलजणियवेगे || ६०॥ सज्झायझाणपोए वाहेसु नियमपुलिंदए तत्थ । सुहभावकन्नधारं भविया ! भवजलहितरणकए ॥ ६१ ॥ जं एस पमाय अवायनियरओ रक्खिओ रयणदीवे । नेऊण इमं पूरइ एव महवयसुरयणेहिं ॥ ६२ ॥ तच्थऽत्थि सहसावज विरइसेलो वहिं च सुछाया । सीलंगसहस्सफला दसविमुणिधम्मकष्पतरू ॥ ६३ ॥ भवजलहितडिसमा केवलिचि तस्सि गओवरिं सिद्धिपुरी (सिद्धी)। अत्थि तहिं ठवइ जियं नरतबोहित्थमिदमुचं ||६४ || जीइ न जम्मो न जरा न य मरणं नेय छुदपिवासाई । न य रागरोगयोगा व आहिणो त्राहिणो नेत्र ||६६५|| |
सुमतिकथा
॥११४॥