________________
चैत्य०श्रीधर्म० संवा
चारविधौ ॥११३॥
संभरणत्थं पडिमाओ इत्थ कीरंति ॥ ४० ॥ उद्धड्डाणठियाओ अहवा पलियंकसंठिया ताओ। सिद्धिगयाणं तेसि हु जं तइयं नत्थि ठाणं ॥४१॥ अन्येऽप्याहु - "स्वर्णादिविधनिष्पत्तौ कृते निर्मदनेतरा । ज्यातिष्पूर्णा च संस्थानरूपातीतस्य कल्पना ॥४२॥ एवं निसम्म सम्मं सचिववरो असमहरिसभरपुनो ! कारावर जिणभवणं भवणं भुवणस्सवि सिरीए || ४३ || सिरिपासनाइपडिमं विहिणा ठावितु तत्थ भत्तीए । पूइअ अवत्थतियभावणेण वंदितु इय धुणई ॥ ४४ ॥ “ विध्वस्ताखिलकर्म्मजालममलज्ञानं लसदर्शनं, ज्योतीरूपमरूपगंधमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवीर्यात्मकं निःसीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ||४५|| क्कायं ते जिनराजराजि किरणग्रामाभिराम स्तवः १, काहं प्रातिभसौरभ स्फुरदुरुप्रज्ञाविहीनः प्रभो !। किंतु त्वद्गुणराशिरक्त हृदय स्तोत्रप्रवृत्तोऽस्म्यहं शक्याशक्यविचारणासु विकलः प्रायो हि रागी जनः ४६ ॥ विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माशय !, श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादविद्यामय । मिथ्यात्वप्रलय ! प्रहीणविषय ! स्फूर्जत्रिलोकीदय !, श्रीपार्श्व ! स्मररोप ! दोषकुनयध्वंसिन् ! सदा त्वं जय ||४७॥ किं कारुण्यमयी ? किमुत्सवमयी ? किंविश्वमैत्रीमयी ?, किंत्राssनंदमयी ? किमुन्नतिमयी ? किं सौख्यरेखामयी । इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्विरं तन्वते, स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि वः || ४८ || आधिव्याधिविरोधिवारिधियुधि व्याल फुटालोरगे, भूतप्रेत मलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि पार्श्वनाथ इति हि स्वर्गापवर्गप्रदं, सन्मंत्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥ ४९ ॥ त्वं देवः शरणं त्वमेव जनकस्त्वं नायकस्त्वं गुरुस्त्वं बंधुस्त्वमसि प्रभुस्त्वमभवस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरः स्थितमपि त्वत्सेवकं किंकरं, मामधापि लसद्दयारसिकया दृष्ट्याऽपि नो वीचसे १ || १०|| शस्योऽयं समयः क्षणोऽयमनधः पुण्या त्वियं शर्वरी, श्लाघ्योऽयं दिवसो
सुमतिकथा
॥११३॥