SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चैत्य०श्रीधर्म० संवा चारविधौ ॥११३॥ संभरणत्थं पडिमाओ इत्थ कीरंति ॥ ४० ॥ उद्धड्डाणठियाओ अहवा पलियंकसंठिया ताओ। सिद्धिगयाणं तेसि हु जं तइयं नत्थि ठाणं ॥४१॥ अन्येऽप्याहु - "स्वर्णादिविधनिष्पत्तौ कृते निर्मदनेतरा । ज्यातिष्पूर्णा च संस्थानरूपातीतस्य कल्पना ॥४२॥ एवं निसम्म सम्मं सचिववरो असमहरिसभरपुनो ! कारावर जिणभवणं भवणं भुवणस्सवि सिरीए || ४३ || सिरिपासनाइपडिमं विहिणा ठावितु तत्थ भत्तीए । पूइअ अवत्थतियभावणेण वंदितु इय धुणई ॥ ४४ ॥ “ विध्वस्ताखिलकर्म्मजालममलज्ञानं लसदर्शनं, ज्योतीरूपमरूपगंधमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवीर्यात्मकं निःसीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ||४५|| क्कायं ते जिनराजराजि किरणग्रामाभिराम स्तवः १, काहं प्रातिभसौरभ स्फुरदुरुप्रज्ञाविहीनः प्रभो !। किंतु त्वद्गुणराशिरक्त हृदय स्तोत्रप्रवृत्तोऽस्म्यहं शक्याशक्यविचारणासु विकलः प्रायो हि रागी जनः ४६ ॥ विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माशय !, श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादविद्यामय । मिथ्यात्वप्रलय ! प्रहीणविषय ! स्फूर्जत्रिलोकीदय !, श्रीपार्श्व ! स्मररोप ! दोषकुनयध्वंसिन् ! सदा त्वं जय ||४७॥ किं कारुण्यमयी ? किमुत्सवमयी ? किंविश्वमैत्रीमयी ?, किंत्राssनंदमयी ? किमुन्नतिमयी ? किं सौख्यरेखामयी । इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्विरं तन्वते, स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि वः || ४८ || आधिव्याधिविरोधिवारिधियुधि व्याल फुटालोरगे, भूतप्रेत मलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि पार्श्वनाथ इति हि स्वर्गापवर्गप्रदं, सन्मंत्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥ ४९ ॥ त्वं देवः शरणं त्वमेव जनकस्त्वं नायकस्त्वं गुरुस्त्वं बंधुस्त्वमसि प्रभुस्त्वमभवस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरः स्थितमपि त्वत्सेवकं किंकरं, मामधापि लसद्दयारसिकया दृष्ट्याऽपि नो वीचसे १ || १०|| शस्योऽयं समयः क्षणोऽयमनधः पुण्या त्वियं शर्वरी, श्लाघ्योऽयं दिवसो सुमतिकथा ॥११३॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy