________________
श्रीदे० चैत्यश्रीधर्मसंघाचारविधौ| ॥१०३॥
जणस्स सबोऽवि अहमं चंदं । राहुगिलणमि तस्सेव अहमे कहसु को अवरो॥ ३८ ॥ता मह विणावि तणयं दोगचमवस्सभावि जइ इण्हि । पत्तं नणु को दोसो मुअस्स सा आह एवमिणं ॥३९॥ तो सुयमज्जासुण्डासहिओ कत्थवि गओ इमो गामे । तत्य य ते पियपुता कहंपि उयरपि पूरंति ॥ ४०॥ अह देरग्गोवगया ते अन्नविणमि मुणिवरं एगे। कत्थवि निएवि नमिउं पुछिसु पुराकयं दुकयं ॥४१॥ मुणिराह भद्दिलपुरे नंदो सिट्ठित्ति सुंदरीदइओ । तस्स य खंदयनामो पुत्तोसुण्हा य सीलवई ॥ ४२ ॥ नंदस्स कयाइ पुरा अजिअकडुकम्मपवणपसरेण । पुन्ने घणे पणढे न होइ विभवो नइरउच ।। ४३ ।। काउं कुटुंबसुत्थं मंडल्लं किंची गहिय तो नंदो। वाणिजेण सुएणं सह चलिओ गुल्लविसयंमि ॥४४|| मग्गे य तस्स मिलिओ मत्थाहो देवसंमअभिहाणो । अन्नुन्नमेसि जाया पीई आलवणपमुहेहिं ।।४५।। अह कित्तियंपि भूभागमग्गओ ताण अक्कमंताणं । उम्मुक्तपिकहका चिलायधाडी समावडिया ॥४६॥ सस्थाहनंदखंदा इगदिसि भयकंपिरा लहु पलाणा । निण्णायगुत्ति सत्थो उल्लुडिओ भूरिमिल्लेहिं ।। ४७ ॥ कमसो नंदिउरपुरे ते पचा नंदखदमत्थाहा । कमाइं परघरेसुं काउं पूरंति नियउयरं ।। ४८॥ तत्थ य सत्थाहेणं धणसंखासंगओ सपञ्चइओ। निटंकियदिसिभागो लद्धो कइयावि निहिकप्पो । ४९ ॥ तं तेण सरलहियएण दंसिउं ते पयंपिया एवं । साहिजेणं तुम्हें निहिमेयं पित्तुमिच्छामि ॥ ५० ॥ तेहिवि तहत्ति कहिए भवदिणे काउ बलिविहाणाई। पारद्धा खणिउं उभिट्ठो कंठगो झचि ॥५१ ।। इत्थंतरंमि तं गहिउमाणसो निविडनियडिकवडमई। मुच्छानिमीलियच्छो पडिओ खंदो धसत्ति धरं ।।५२।। अह नंदसत्थवाहा भीया मुत्तुं तयं निहिं सिग्धं । अकरिंसु पवणमाई न य जाओ से गुणो कोऽवि ॥५३॥ नूणं निहिदेवको विग्यो एमृत्ति खामिय तयं जा। अपिहिंसु य निहिठाणं तो जाओ खंदओ सुत्थो ।। ५४ । पुट्ठो सत्थाहेणं
| ॥१०॥
SIA