SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्राति हार्याणि श्रीदे चैत्य श्रीधर्म० संघाचारविधी समुल्लमद्वहुलपाटलपल्लवमनोहारिसमधिकयोजनविमारिविमालसालशाली कंकल्लिवृक्षः केवलोत्पच्यनंतरं जिनस्योपरि शरीरप्रमाणाद् द्वादशगुणो गीर्वाणविधीयत इति विभाच्यते, उत्तं च "समहियजोषण पिहलो र नीसवणूमिओ उ वीरस्म । सेसाण चेहयदमा तसरीस वारसगुणा उ॥१॥"१ सपा पालापारः परिकारमाटितः ममततो निकुणानिजिताधाकृतवृतनानुदधसुरमिपंचवर्णजलस्थलजविकचमणीवकाचयवृष्टिः संमूच्यन २, अथाम्लानसुमनःप्रकरस्योपरि कथं सर्वथा मचिनसंघट्टनादिविरतानां पतीनामवस्थानं कतुं युज्यत इति ?, ततश्चके प्रत्युत्तरयति माध्ययस्थानम्थाने न तानि मुगः प्रतिकिरतीति, तत्रान्ये निगदंति-नैतदेवं, प्रयोजने अन्यत्रापि माधूनां गमनादरपि संभवात् , केवलं विकुर्वितत्वात् तानि सचित्तानि न भवति, अपरे त्वभिदधति-न विकवितान्येव तानि, जलजस्थलजानामपि कुसुमानां तत्र प्रकीर्णत्वात् , तथा चागम:-"विटट्ठाई सुरहिं जलथलयदिवकुममनीहारिं। पयरंति समंतणं दसवण्णं कुसुमवासं॥१॥"ति, परमत्रै बहुश्रुताः समादधते यथा निरुपमाचिंत्यपारमेश्वरप्रभावादेकयोजनमात्रेऽपि क्षेत्रेऽपरिमितमामादिलोकसंमर्देऽपि न परस्परमावाधा विवाधा वा काचिन तथा सुमनसामपि तासामुपरि संचरिष्णौ या मून्यादिलोके इति, तचं पुनः केवलिनो विदंतीति २ तथा बीणावंशकरः प्रतिमोभयपार्श्ववर्तिभिः भक्तिभरविवशविबुधविसरवाद्यमानवेणुवीणाद्यनुसारिमालबकैशिक्यादिग्रामरागमनोहारिसरमसुधारसानुकारिसकललोकानंददायी दिव्यो धनिः संस्मयते ३ अत्राहुबहुश्रुताः-यद्यपि चायमनुपमो भगवत एव धनिः तथापि यद् देशनाममये बहुबहुमानातिशयप्रेरितोभयपाचवर्तिभिरमन्यैः वरेण्यपुण्यलवानुगातिबल्गुवेणुवीणादिकणैर्भगवद्वचनमन्त्रीयते तदतावताउंशेनास्य प्रतिहारदेवकर्मत्वं न विरुध्यते | इति ३॥ तथा प्रतिमानामूर्ध्वपश्चाद्भागविलमदुज्ज्वलाखंडचंडांशुमंडलाकारदर्शनात् प्रकृतिभाखरतीर्थकरकायतः तेजःपुंजं मुरैः Riminamthimalitimalla ॥१९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy