________________
य
श्रीदे चैत्यश्रीधर्मसंघाचारविधी ॥९८॥
॥१९॥ विजावलदप्पंधा करिंसु मा दुनयं इमे खयरा । तो धरणिदो तेर्सिस एवं मेरं ठवेसीय ॥२०॥ सिरिजिणवराण जिणचेह- नमिविनआण सुमुणीणचरमदेहाणं । मिहुणाण परिमवकरो होही णु सो विगयविज्जो ॥२१॥ इय भणिय रयणमित्तिसु तं मेरं लेहिऊण II
मिव ते ठविउं । विजाहराहिवत्ते तिरोहिओ झत्ति धरणिंदो ॥२२॥ तेऽवि छउमत्यवत्थं पहुणो सच्छासया विभावंता। पहुपयसेवाइ फलं मणमि धणियं विचिंतिन्ता ॥ २३ ॥ पूयंता य तिसंझं अवंझफलदायगं रिसहनाई। दोगुंद्गुरु देवा गर्यपि कालं न याणंति ॥२४॥ अह वरिसंते गयउरपुरे पहुं पारवेइ सिलंसो। बाहुबलिपुत्सोमपहनंदणो पवरइखुरसं ॥२५॥ बहलीजबइलाजोणगपल्हगमुवण्णभूमाई । छउमत्थो विहरंतो कुणइ पहू भद्दए देसें ॥२६॥ वाससहस्सते कसिणफागुणिकारसीइ वरनाणं । पहु अड्डमेण पत्तो सगडमुहवणे पुरिमताले ॥ २७ ॥ पुर्व नयमगंपिव सुधम्ममग्गं पह पयासितो । नियचरणफरिसणेणं विहरइ वसुहं | पवित्रंतो ।।२८ नमिविनमी खयरपहू कयावि नियनियसुएसु रजभरं । संठविय रिसहसामिस्म पायमूलंमि पवइया ॥२९॥ धरियवरचरणकरणा पुंडरियनगंमि निम्मियाणसणा । मुणिकोडिजुअलजुत्ता नमिविनमिरिसी सिवं पत्ता ॥३०॥ नमिविनमिखेचरेश्वरचरितं श्रुत्वेति जिनपते विका:! । छद्मस्थावस्यां चैत्यनमनसमये सदा सरत ।।३१।। इति नमिविनमिखेचरेश्वरसंबंधः।।
इत्युक्ता छग्रस्थावस्था, अथ केवल्पवस्थां गाथाद्वितीयपादेनाह'पडिहारएहिं केवलियंति
प्रातिहा:-प्रतिमापरिकरोद्घटितेः केवलिकामवस्था, मंत्रिपुत्रदेवदत्तवत् ,जिनस्य भावयेदिति गम्यं,तत्र प्रतिहारा इव सदा पुरोऽवस्थानात प्रतिहाराः-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कार्याणि प्रातिहार्याणि,तानि चाष्टौ,तथाहि-जिण अट्ट पाडिहेरा असोगतरु कुसुमवुढि दिवरणी। चमराई सिंहामण भामंडल मेरि छत्ततिय॥१॥ तत्र परिकरोपरितनकलशोभयपार्श्वघटितैः पौःस सर्वकाल- ॥९८॥