________________
प्रातिहार्यावि
श्रीदे
संपिंड्य तद्पसुखावलोकनाय रात्रावपि तमोऽपनयनाय च जिनशिरसः पश्चादासूत्रितं मावलयायमानं भामण्डलं चिंत्यते ४ । तथा चैत्यश्री- दुंदुमिकै छत्रत्रयोपरिनिर्मापितः तारतरस्फारभांकारसंभारनिर्भरभरितभुवनोदरविवराः मुरैः सदा श्रीजिनपुरतो वाद्यमाना मेरयो धर्म: संघा-AM महादकाः सर्यते ५। चामरसिंहासनच्छत्रत्रयाणि प्रकटान्येव, एतदर्थमेव मुक्तिपदप्राप्तानामपि मगवतां तीर्थकृतां अष्टमहापातिचारविधौ
हार्यादिपरिवृत्ताः प्रतिमा निर्माप्यते, उक्तं च बृहद्भाष्ये-"इय पाडिहेररिद्धी अणन्नसाहारणा पुरा आसि। केवलियनाणलंमे ॥१०॥
तित्थयरपयंमि पत्तस्स ॥१॥ (२२३) जिणरिद्धिदसणत्थं एवं कारेइ कोइ भत्तिजुओ। पायडियपाडिहरं देवागमसोहियं विवं | ॥२॥ (२७) मुत्तिपयसंठियाणवि परिवारो पाडिहेरपामुक्खो । पडिमाण निम्मविजइ अवत्थतिगभावणणिमित्तं ॥३॥(८२)भरहेणं | निम्मविया अट्टमहापाडिहेरसंजुत्ता । अट्ठावयंमि सेले पडिमा सिरीरिसहथूहमि ॥४॥ उक्तं च महापुरुषग्रंथे श्रीऋषभदेवनिर्वाणोद्देशके-वडइरयणं भणियं एत्युत्तुंगे नगमि आमसयं । मणिकणयरयणचित्तं कंचणपडिमाइसंपुग्नं ॥१॥ पंचधणूसयमाणा इक्किका तत्थ पडिम मज्झमि । नाणाविहरयणविभूसियत्ति इक्विक इकिके ।। २ ।। अट्ठमहापाडिहेरा पडिमा उसहस्स पढममहथूहे । तत्तो | अणुक्कमेणं केवलिपडिमाउ ठावेइ ।।३।। तथा-तत्थाइमजिणपडिमा पंचधणूमयसमूसिया रम्मा । अट्ठमहापाडिहेरा णमुत्ति काऊण |
नरनाहो॥४॥"त्ति । मंत्रिपुत्रदेवदत्तकथा चैवम्____ इत्यऽथि जंबुदीवे विजये विजियारिचकवालंमि । मसिसोलसमकलाए पडिरूत्रं भारहं खित्तं ॥१॥ लोयाणुभावलट्ठो संठिय| दढवारसारचकिल्लो । ओसप्पिणिअवसप्पिणीअइदीहरगदहल्लिजुओ॥२॥ जणआउयजलभरभरियरित्तदिणरयणिनिविडघडिमालो। जत्थ विणु चारिचारी भमंतससहरतरणिउसहो ॥३॥ कम्मपरिणामकोईविएण संसारिजीवजावकए । चुलुहुलु ढालिजंतो कालहट्टो
UPIRITHALALITARAULILITARANILIRAMAN
मसिसोलसमकलाए पडिरूत्र मारहाणारत्तदिणरयणिनिविडघडिमाला
ASHTRAPATIPATIANITLINLAP
॥१०॥