SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ N श्रीदे० चैत्यश्री छत्रस्थानस्था भावना धर्म० संघाचारविधौ A AMIDCHIPINAR ॥१२॥ अथ प्रथमा छद्यस्थावस्था विभावयिपुर्गाथाप्रथमपादमाह__ण्हवणच्चगेहिं छउमत्थऽवत्थति स्वपनं च-मअनमर्चा च-पूजां कुर्वतीति स्नपनार्चकाः 'क्वचिदिति'डप्रत्यये, स्नपनकारा अर्चाकाराश्चेत्यर्थः,ततश्च स्वापकैः परिकरोपरिघटितगजारूढसकलशैरमरैः अर्चाकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छबस्थावस्था भावयेदित्युक्तप्रकारेण संबंधः,छबस्थाऽवस्था च विधा-जन्मावस्था १ राज्यावस्था २ श्रामण्यावस्था च३, तत्र चेयं बृहदभाष्योक्ता भावना-"उभयकरधरियकलसा गजगयसुरवइपुरस्सरा तियसा | गायंता वायंता जिणपरिगरउवरि निम्मविया ॥११(२१८)वररयणरययंकणयनिम्मिएहि मिस्सेहिं वरेहिं कलसेहिं । सुरगिरिसिहरोवरिसरहसमिलियसुरअसुरनियरेहिं ।।२॥ विहियं ठावंति मणे संपइ अम्हारिसाण लोयाणं । जम्मणसमयपउत्तं मजणमहिमासमारंभं ॥३।। (२१९) वत्थाहरणविलेवणमल्लेहिं विभूसिओ जिणवरिंदो। रायसिरिमणुहवंतो भाविजइ मालहारेहिं ॥४॥ (२२०) एवं च जन्मावस्था राज्यावस्था चोक्का, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात सुज्ञानैवेति सूत्रे साक्षानोक्ता, बृहद्भाप्ये त्वेवं-'अवगयकेसं सीसं मुहं च दिट्ठपि भुवणनाहस्स। साहेइ समणभावं छउमत्थो एस पिंडत्यो॥५॥ (२२१) अन्यैस्तु जन्मराज्यावस्थाद्वयं विहाय छग्रस्थावस्थायां श्रामण्यावस्थैवैका भाविता, तत्र चैवं व्याख्यास्नानार्चाकारकैः पूर्वोक्ताथैः छवस्थश्रीयुगादिदेवपार्श्ववर्तिभ्यां इस नमिविनमिभ्यां दीक्षामहोत्सवार्थ वा सर्वतो मिलितैरिख | सुरासुरनरेश्वरविसरैर्जिनस्य छद्मस्थावस्थां श्रामण्यावस्थायां भावयेदिति, एपा त्ववस्था-'जे अईया सिद्धे'त्यस्यां गाथायां माव्यते, अनुत्पत्रकेवलज्ञानानामपि जिनानां द्रव्याहश्चात , उक्तं च चैत्यवंदनलभाष्ये-'जे अअईयागाहाऍ बीयहिगारेण दवअरिहंते। ॥९ ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy