SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्री धर्म० संघा चारविधौ ।। ८९ ।। भाविज्ञ अवत्थतियं पिंडत्थ१ पयत्थर रूवर हियत्तं ३ । छउमत्थ१ केवलित्तं २ सिद्धत्यं चैव तस्मत्थो ॥११॥ भावितार्था, ननु च - पिंडस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । ध्यानं चतुर्विधं ज्ञेयं, संसारार्णवतारक ॥ १॥ मि. ते चतुर्धा ध्यानवेदिभिर्ध्यानमुच्यते, अत्र त्वयस्थात्रिकेण ध्यानत्रयमुक्तं, अतोऽत्र चतुर्थं ध्यानं कथं स्याद् १, उच्यते, रूपस्थध्यानं हि जिनबिंबादिदर्शनतः प्रथममेव संजायते, यत उक्तम्- 'पश्यति प्रथमं रूपं स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिंडे, रूपातीतः क्रमाद्भवेत् ||१||" इति स्यादेव यथोक्तध्यान सिद्धिः । अथ भव्यजनानुग्रहाय किंचिद् ध्यानचतुष्टयभावनोच्यते- पूजादिषु देहस्थं यथास्थमूर्त्ति जिनादिकं मनसा तद्रूपं चात्मानं यद् ध्यायेत् तदिह पिंडस्थम् || १ || मंत्रादिषु गुरुदेवस्तुतौ तथा पात्रनापरपदेषु । हृत्पद्मादिपदेषु च यद् ध्यानं तत्पदस्थमिह ॥ २ ॥ तत्र - विभविपक्षयशिवशांतिपुष्टिक वित्वचरितादिषु सितानि । क्षोभे विद्रुमवर्णान्याकृष्टावरुणवर्णानि || ३ || वश्ये रक्तान्यसितानि मारणे मोहने तु नीलानि । स्तंभे पीतानि द्वेषणेऽर्द्धनीलार्धरक्तानि ॥४ ॥ धूम्राच्चाटन के राजावर्त्तकनिभानि परविजये। मरकतभानि भयहृतौ ध्यायेन् मंत्राक्षराणि सदा ||५|| स्वर्णादिप्रतिमास्थितमर्हद्रूपं यथास्थितं पश्येत् । सुप्रातिहार्यशोभं यत् तद् ध्यानमिह रूपस्थम् || ६ || सिद्धममूर्त्तमलेपं सदा चिदानंदमयमनाधारम् । परमात्मानं ध्यायेद् यद्रूपातीतमिह तदिदम् || ७ || स्वर्णादिचिंच निष्पत्तौ कृते निर्मदनेऽन्तरा । ज्योतिष्पूर्णे च संस्थाने, रूपातीतस्य कल्पना || ८ || विभवश्च शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ||९|| निराको निराकांक्षी, निर्विकल्पो निरंजनः । परमात्माऽक्षयोऽत्यक्षो, ज्ञेयोऽनंतगुणोऽव्ययः ॥ १० ॥ यथा लोहं सुवर्णत्वं, प्रामोत्यौषधियोगतः । आत्मध्यानाचथैवात्मा, परमात्मत्वमश्रुते ॥ ११ ॥ लिंगत्रयविनिर्मुक्तं, सिद्धमेकं निरंजनम् । निराश्रयं निराहारमात्मानं चिंतयेद् बुधः ध्यान चतुष्टयं 11.29.11.
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy