SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ HEN श्रीदे. चैत्यश्रीधर्म०संघाचारविधौ ॥८८॥ अग्रपूजायां हरिकूटसंचधः 0 | वीक्षते यः। सदा समासादितधर्मकीर्तिः, शिवं श्रयेताशिवशासनेऽसौ ॥१॥ ते सर्वदेवेन्द्रगुरोः सविद्या, नंदति नूनं सुमनः सभासु । ये दर्शितार्थ श्रुतधर्मकीर्तीन् !, नर्मति देवान् परमात्ममूर्तीन् ।। २ ॥ सर्वदेव 'अनियोगे लुगे।' इत्यलोपात् सदैव, इन्द्रगुरोः-वाचस्पतेरपि सकाशात् शास्त्रविद्याः कीर्तीन्-कीर्तनानि । यद्भक्तितः श्रीरपि सार्वविद्यानंद स्थितं पुंसि सधर्मकीतौं ससंपदेवेन्द्रवति प्रकाम, तस्मै नमो जैनवगगमाय ॥३॥ सार्वविदी-सर्वज्ञसंबंधिनी आनन्द-बबंध ससंपदेव-सदृद्धि काम-वांछामि या च द्रवति-मुंचति निरीहेऽपीत्यर्थः । तेषां मुदेऽवेन्द्रसधर्मकीलें, वलक्षमूर्ते श्रुतदेवते त्वम् । ये ते गुणानस्तविसार्यविद्यानंदोलयंति स्तवनेन नित्यम् ।। ४ ।। अवभव अस्तविसार्यविद्यान्-निराकृतविस्तरविद्यान् दोलयंति-इतस्ततो विस्तारयति ।। तथा च वसुदेवहिंडि:-"व सुदेवो य पच्चूमकययम्मत्तसावयसामाईयाइनियमो गहियपञ्चक्खाणो कयकाउस्सग्गधुइवंदणो अवइण्णोसरे कुसुमच्चयं काउं" अन्यत्रापि यथा-वंदइ उभओ कालंपि चेइआई थयथुईपरमो" देवसिकरात्रिकप्रतिक्रमणयोर्यथाक्रममादाववसाने चेत्यर्थः, तथा च महानिशीथे-'चियवंदणपडिकमणं' गाहा, तथा 'चेइएहिं (अवंदिएहि) पडिकमिजा पच्छित्तं एका०, तथा मूलावश्यकटीका 'तओ तिनि थुईओं जहा पुविं, नवरमप्पसद्दए दिति, जहा घरकोइलाई सत्ता न उटुंति, तओ देवे वंदंति, तओ बहुवेलं संदिसावंति," कयजिणगिहपुप्फारुणवंदणो तमह वेरुलियमालं गंतुं । मायमपुरे तप्पिउगेहे स परिणेइ ॥२०॥ श्रुत्वेति पूजां खचरेश्वरैः कृता, स्तुतिप्रदीपादिमिरुत्तमाद्भुतम् । निर्विधमोक्षाभ्युदयप्रदीपिका, कुर्वीत तां तीर्थकता प्रदीपिकाम् ।।२१।। इति सीमणगपर्वमचैत्यप्रदीपरात्रिपूजा कायोत्सर्गस्तुत्यादिप्रबंधः। उक्तं 'तिविहा पूया.य तह'त्ति चतुर्थ पूजात्रिकं, पूजां च कुर्वतो. भगवतोऽवस्थात्रिक भावनीयमिति पंचमं ततत्रिकं पर्यायास्यामाह - - MARIA ॥८८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy