________________
श्रीदे
अग्रपूजाया. हरिकूटसंबंध:
धर्म संघाचारविधी ॥८५॥
mammmms
रयणमाला १ अच्चुयगि २ विभीसणो य ३ बसाए ४ सिरिदामनिवो ५ बंतर ६ जयंत ७ धरणो ८ सुमेरु ९ सिवे १० ॥२७७।। इय छिन्नसंसया देवखेयरा जा नमंति केवलिणं । ता कयजोगनिरोहो सिद्धो सो संजयतमुणी- ।।२७८|| निवसीहसेण १ हत्थी २ सुक्के ३ निवअस्सिवेग ४ लंतयए ५। विजाउह ६ सन्चटुंमि ७ संजयंतो मुणी सिद्धो८ ॥२७९|| काउं निव्वाणमहं पंचनईसंगमे सुरहिं कयं । सीमणगनागसिरिसंजयंतसिद्धस्स आययणं ।। २८० ॥ अह विनवति खयरा धरणं चरणेसु । निवडिया धणियं । सामिय ! दिट्ठो कोवो विजादाणेण सुपसीय ।।२८१॥ तो ते धरणिंदेणं भणिया भो सुणह अज्जपभिइओ। विज्जाउ साहियाओ तुम्ह विहया भविस्संति ॥२८२।। एयस्स पुणो से खेयरअहमम्म विज्जुदाढस्स। सिज्झिस्संति कहपि हु न महाविज्जाउ पुरिसाणं ॥ २८३ ।। इत्थीणंपिहु दुखेण सोवसग्गं च सिज्झिहंति तहा । देवमहामुणिमहपुरिसदसणेण व सुहे. णावि ।।२८४॥ तह भणिया ते. खयरा जं इह अट्ठाहियाउ कायवा। पइवरिसं तेऽवि नओ मिलि सब्वे तह कुणंति ॥ २८५॥ | उक्तं च वसुदेव हिंडितृतोयग्वंटे-"अञ अट्ठमीए दिणी आढवेऊणं पंचनइसंगमे भगवओ संजयंतस्स नागरण्णो य अट्ठाहिया
महामहिमा पवत्ता होहिइ, तत्थ य दोहिवि विजाहरसेढीहिं निरवसेसाहि अवस्सं मिलियब्वंति" इचाइ खेयराणं देवसमक्खं ठिई ठवे| ऊण । धरणिंदो सट्टाणे सह देवगणण संपत्तो ।।२८६॥ इह संजयंतमुणिसिद्धपडिमपूयाइ भवियवोहत्थं । कहियं पगयं तु मिगेण | विहिअदेवत्थभत्तेण ।।२८७॥ इत्यग्रपूजाफलकीर्तनात्मक, श्रुत्वा मृगब्राह्मणसंविधानकम् । सुभोज्यनैवेद्यफलामिसंगतां, विधच | | मोक्षादिसुखा सदागताम् ॥२८८ः। इति फलनैवेद्याहारपूजायां मृगब्राह्मणसंविधानकं ॥ ___ अथ भव्यजनानुग्रहाय विशेपतो रात्रिसिद्धपूजास्तुतिप्रदीपादिपूजोपदर्शनार्थ सीमणगपर्वतप्रबंधः प्रदर्श्यते, नथाहि-अह कयाइ
HomemaamaHA
11८