________________
श्रीआचारावृत्तिः (शीलाका.
धुता०६ उद्देशका ५
.५०४॥
सम्बन्धेनायातम्यास्योहेशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से गिहेसु वा गिहतरेसु वा गामेसु वा गर्मतरेसुवा नगरेसु वा नगरंतरेसु वा जणवयेसुवा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वोरो अहियासए,
ओए समियदसणे, दयं लोगस्स जाणित्ता पाईण पडीणं दाहिणं उदोणं आइक्खे, विभए किडे वेयवी जे स्वल समणे बहस्सुए बझागमे आहरणहेउकुसले धम्मकहालडिसम्पन्ने स्खेतं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो ? एवंगुण जाइए पभू धम्मस्स आघवित्तए) से उहिएम वा अणुडिएसु वा सुस्सुसमाणेसु पवेयए सतिं विरह उवसमं निव्वाणं सोयं अजविय मद्दवियं लावियं अणइवत्तियं सम्वेसिं पाणाणं सव्वेसिं भूयाणं सब्वेसि सत्ताणं सव्वेसिं जीवाणं अणवीइ भिक्खू
धम्ममाइक्खिजा ॥ सू० १९४॥ . 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किश्चनो निराश एकाकिविहारितया प्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकतोपसर्गपरीषहापादितान् दुःखस्पर्शान निर्जरार्थी सम्यगघिसहेत, व पुनर्व्यवस्थितस्य ते परीषहोपसग्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थं प्रविष्टस्य गृहेषु वा, उच्च
॥५०४.