SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अज्झोववन्ना समाहिमाघायमजोसयंता सत्यारमेव फरुसं वयंति ॥ सू० १८८॥ श्रीआचा _ 'एवम्' इति द्विजपोतसंवर्द्धनक्रमेणैव ते शिष्याः' स्वहस्तप्रवाजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्री रामान: उद्देशकः४ शीला च 'अनुपूर्वेण' क्रमेण 'वाचिना:' पाठिताः, तत्र कालिकमह्नः प्रथमचतुर्थपौरुष्योरध्याप्यत उत्कालिकंतु काल वेला वर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिता: ४६४ 0 शिष्याश्चारित्रं च ग्राहिताः, तद्यथा-युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्सङ्कुचिताङ्गेन भाव्यमित्याद्य शिनां प्राहिता वाचिता:-अध्यापिताः, कैरिति दर्शयति-तैर्महावीरै:-तीर्थकर गणधराचार्यादिभिः, किम्भूतैः ?-प्रज्ञानवद्भिः, ज्ञानिभिरे. वोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिध्याः द्विप्रकाग अपि प्रेक्षापूर्वकारिणस्तेपाम्-आचार्यादीनाम् ‘भनितके' समीपे प्रकर्षण ज्ञायते अनेनेति प्रज्ञान-श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद, 'उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्त्वोपशम, स च द्वेधा-द्रव्यभावभेदान, स्त्र द्रव्योपशमः कनकफलाद्यापादितः कलुपजलादेः भावोपशमस्तु ज्ञानादिवयात् , तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, नायाआक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्पतीन्यादि, दर्शनोपशमन्तु यो हि शुद्धेन सम्यग्दर्शननापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभारकैर्वा सम्मत्यादिभिः कश्रिदरशाम्यति, चारित्रोपशमस्तु क्रोधायुपशमो पिनयनम्रतेति, तत्र केचन जुद्रका ज्ञानोदयतोऽयःगुपर्यन मनमानास्न पेभृतमुपशमं त्यकमा वान andi लवोत्तम्भितगर्वाधमाताः 'पारुष्यं परुपतां 'समाददलि' गृहन्ति, तद्यथा-परम्परगुण नियागां मीमांसायां वा एको ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy