SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं०२ चूलिका २ परक्रि० ६. बहुपरं बहुत्वेन परं बहुपरं यद्यस्मादबहु तद्बहुपरं, तद्यथा-"जीवा पुग्गल समया दव्य पएसा य पज्जवा श्रीआचा राजवृत्तिः चेव । थोवाणंताणता विसेसअहिया दुवेऽणता ॥१॥" तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा (घीलासा.) इत्यादि ५, प्रधानपरंतु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादिः अपदानामजुनसुवर्णपनसादिः ६, एवं क्षेत्रकालभावपराण्यपि तत्परादिषड्विधत्वेन क्षेत्रादिप्रधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बू"८६४॥ar द्वीपक्षेत्रात्पुष्करादिकं क्षेत्रं परं, कालपरं तु प्रावृटकालाच्छरत्कालः, भावपरमौदयिकादौपशमिकादिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् परकिरियं अज्झत्यियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमजिज वा पमजिज वा नो तं सायए नातं नियमे १। से सिया परो पायाइ' संवाहिज्ज वा पलिमद्दिज वा नो तं सायए नो तं नियमे २ । से सिया परो पायाइ कुसिज्ज वा रइज्ज वा नो तं सायए नो तं नियमे ३। से सिया परा पायाई तिल्लेण वा घएण वा वसाए वा मक्खिन वा अभिगिज वा नो तं सायए २,४ । से सिया परो पायाइलद्धेण वा कक्केण वा चुन्नेण वा वण्णेण वा उल्लोबिज्ज वा उव्वलित वा नो तं सयाए २,५। से सिया परी पायाई सीओदगवियडेण वा २ उच्छोलिन वा पहोलिज्ज वा नो तं सायए २,६। से सिया परो पायाई अन्नयरेण विलेवणजाएण ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ या सोभोदगविपडेण वा २ जल्लोलित वा ॥ ६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy