SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः शीलाङ्का.) ॥८३४॥ खलु जाव सया जएज्जासित्ति ९॥ सू०१५८॥ उग्गहपतिमाए पढमो उद्देसो ॥२-१-७.१॥ यत्पुनः सचित्त पृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा-अन्तरिक्षजानमप्यवग्रह न गृह्णीयादित्यादि शय्यावन्नेयं यावदुद्देशकसमाप्तिः, नवरमवग्रहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-७-१॥ चूलिका अवग्र०२ ॥ अथ सप्तमे अवग्रहाध्ययने द्वितीय उद्देशकः ॥ उद्देशकः २ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायममिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि । तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् - से आगतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा, जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते. उग्गहं अणन्नविजा कॉम खल आउसो! अहॉलंदं अहापरिन्नायं वसामो जाव आउँसों! जाव आउसंतस्स उग्गहे जाव साहम्मिआ एताव उगह उग्गि हिस्सामो, तेण परं विहरिस्सामो १ से कि पुण तत्थ उग्गहंसिं एवोग्गहियंसि जे तत्थ समणाण वा माहणाण वा दंडए वा छत्तए वा जाव चम्मछेदणए वात मो अंतोहिंतो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिबाहिन्जा, नो तेसिं किंचिवि अप्प त्तियं पडिणीयं करिजा २ ॥ सू० १५९ ।। स भिक्षुरागन्तागासदावपरब्राह्मणाधुपभोगसामान्ये कारणिकः सन्नीश्वरादिकं पूर्वप्रक्रमेणावग्रह याचेत, तस्मिश्चाव ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ R ८३४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy