________________
॥
११॥
कखसि मे दातु, सेसं तहेव जाव नो पडिगाहिज्जा ४॥ से णं परो नेत्ता वइजा, आउ. सोत्ति वा भइणित्ति वा ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एयप्पगारं निग्घोसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलहज्जा, तहप्पगारं वत्थं अंफासु जाव नो पडिगाहिज्जा ५॥ सिया से परो नेता वत्थं निसिरिजा, से पुवामेव आलोइज्जा आउसोत्ति वा भइणित्ति वा! तुम चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया आयाणमेयं, वत्यंतेण बड़े सिया कुडले वा गुणे वा हिरण्णं वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खणं पुवोवइट्ठा जाव जं
पुवामेव वत्पं अंतोअंतेण पडिलहिज्जा ६॥ सू० १४६॥ 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टं जानीयात् , तद्यथा-'उद्दिष्टं' प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षित' दृष्ट सद वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उत्तरीयपरिभोगेन वा शय्यातरेण परिभक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः ।