________________
.८.१॥
वा लाइमा इ वा भन्जिमा इ वा बहुखंजा इ वा, एयप्पगारं भासं सावज' जाव नो भासिज्जा ९॥ से भिक्खू वा २ बहुसंभूयाओ ओसहीओ पेहाए तहावि एवं वइला, तंजहा-रूढाइ वा बहुसंभया इ वा थिरा इ वा ऊसदाइ वा गम्भिया इ वा पसूयाइ
वा ससारा इवा, एयप्पगारं भासं असावज्जं जाव भासिज्जा १० ॥ सू० १३८॥ स भिक्षुर्गादिकं 'परिवृद्धकाय' पुष्ट कार्य प्रेक्ष्य नैत्द्वदेव , तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवता(दत्ता)देः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्या भाषा नो भाषे- 8 तेति ॥ भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत , तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति ॥ तथा-स भिक्षः 'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहक' कन्होटका, एवं वाहनयोग्यो स्थयोग्यो वेति, एवंप्रकारां सावधां भाषा नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्ष नाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्र यात , तद्यथा'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (ह्रस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्या भाषां भाषेतेति ॥ किश्व--स भिक्षरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेव, तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्या भाषां नो भाषेतेति ॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेव,
' तद्यथा-'जातिमन्तः सुजातय इति, एवमादिकां भाषामसावद्या संयत एव भाषेतेति ॥ किश्च-स भिक्षर्बहुसंभूतानि
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
८०१॥