SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (शौलाङ्का.) श्रुत.. चूलिका.. ई०४ उद्देशकः १ १७६४॥ सच्चपि होइ अलिअंजं परपोडाकरं वयणं ॥१॥" या चासत्यामृषा--आमन्त्रण्याज्ञापनादिका ता तथाप्रकारी भाषामसावद्यामकियां यावदभूतोपघातिनी मनसा पूर्वम् 'अभिकाक्ष्य' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति ॥ किञ्च से भिक्खू वा २ पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइबाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाई तुम ते जणगा वा, एअप्पगारं भासं सावज्जं सकिरियं जाव भूओवघाइयं अभिकख नो भासिज्जा ॥ से भिक्खु वा २ पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वहजा-अनुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावज्ज जाव अभिकंख भासिजा २॥ से भिक्खू वा ६ इत्थि आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी नो एवं बइन्जा-होलोइ वा गोलीति वा इत्थीगमेणं नेयनं ३ ॥ से भिक्खू वा २ इत्थि आमंतेमाणे आमंनिए य अप्पडिसुणेमाणो एव वइज्जा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एगप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ४॥ सू० १३४ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ७६४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy