________________
श्रुतस्कं०१
भीआचाराजवृत्तिः (घीलावा.)
चूलिका. भाषा०४ उदेशकार
यथा गौरवोऽश्वो गौरिति २, तृतीया भाण सत्यामृषेति, यत्र किश्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नाषि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४॥ स्वमनीषिकापरिहारार्थमाह-सोऽहं यदेतद्ब्रवीमि तत्सर्वेरेव तीर्थ कृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते माषिष्यते च, अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मृतत्वमावेदितं, न ह्यमूर्तस्याकाशादेवर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृत, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृतकवाविष्करणायाह
से भिक्खू वा २ से जं पुण जाणिज्जा पुव्वि भासा अभासा भासिज्जमाणी भासा भासा, भासासमयवीइकताच णं भासिया भासा अभासा १॥ से भिक्खू वा २ । से जं पुण जाणिज्जा जा य भासा सच्चा । जाय भासा मोसा २ जा य भासा सच्चा- "" मोसा ३ जा य भासा असञ्चाऽमोसा ४, तहप्पगारं भासं सावज्ज सकिरियं कक्कसं कडुयं निट्ठरं फरुसं अण्हयकरिं छेयणकरिं भेयणकरिं परियावणकरिं उद्दवणकरिं भूओवघाइयं अभिकंख नो भासिन्जा २॥ से मिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा. जा य भासा सच्चा सुहमा जा य भासा असामोसा तहप्पगारं भासं असावज्जं
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ७९२॥