SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ .७७४ ।। सया जएत्ति बेमि ॥ सू०१२६ ॥ २-१-१-२॥ ___'से' तस्य मिक्षोरपान्तराले गच्छतः 'प्रातिपथिका:' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भृतोऽयं ग्रामः? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य मिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य द्वितीयः॥२-१-.३.२॥ ॥अथ तृतीये ईर्याध्ययने तृतीय उद्देशकः ॥ उक्तो द्वितीयोद्देशक: साम्प्रतं तृतीयः समारभ्यते, अस्य चायममिसम्बन्धः-इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा जाच दरोओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वयगिहाणि वा रुक्खं वा चेइयकर्ड थूभंवा चेइयकडं आएसणाणि वा जाव भवणगिहाणि वा नो वाहाओ पगिजिमय २ अंगुलिआए उद्दिसिय २ ओणमिय ३ उन्नमिय २ निशाइना, तओ संजयामेव गामाणुगामं दूइजिजा। से भिक्ख वा २ गामाणुगामं दूइज्जमाणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि या गहणाणि वा गहण
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy