________________
श्रुत... चूलिका.१
ईर्या०३
उद्देशका २
इजिज्जा ५॥ सू. १२५॥ बीजाचा
स भिक्षुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन्(नो) हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयिराजवृत्तिः
स्वोन्मार्गेण हरितवधाय गच्छेद-यथैनाः पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत, न चैतत्कर्याच्छेषं (शौलाहा.)
सुगममिति ॥ स भिक्षुामान्तराले यदि वप्रादिकं. पश्येत्ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, .७७८॥
यतस्तत्र गर्चादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् , अथ कारणिकस्तेनैव गच्छेद , कथश्चित्पतितश्च गच्छगतो व्रल्न्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति ॥ किश्च-स भिक्षुर्यदि ग्रामा
न्तराले 'यवसं' गोधूमादिवान्यं शकटस्कन्धावारनिवेशादिकं वा मवेत् तत्र बहपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे K न गच्छेद , शेषं सुगममिति ॥ तथा- ..
से भिक्ख वा २ गामाणुगामं दूइजमाणे अंतरा से पाडिवहिया उवागच्छिन्ना, ते णं पाडिवहिया एवं धइज्जा-आउसंतो समणा ! केवइए एस गामे वा जाव रायहाणो वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणस्सा परिवसंति से बहुभत्ते बहुउदए बहुजणे बहुजवसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसि. णाणि नो पुच्छिज्जा, एयप्पगाराणि पसिणोणि पुट्ठो वा अपुट्ठो वा नो वागरिजा । एवं खलु तस्स भिक्खुस्स भिक्खुणिए वा सामग्गियं जं सव्व हिं समिर सहिए
७८