________________
॥७७१॥
नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उवरुवरिं नावं कन्जलावेमाणि पेहाए नी परं उवसंकमित्तु एवं न्या-आउसंतो! गाहावइ एयं ते नावाए उदयं उत्तिंगेण भास. वह उवरुवरिं नावा वा कन्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विह. रिजा अप्पुस्सुए अबहिल्लेसे एगनगएण अप्पाणं विठसेजा समाहीए, तओ संजयामेव नावासंतारिमे उदए आहारियं रोइज्जा ७। एयं खल जाव सया जइजासि त्तिमि ८॥
॥ सू० ११९ ॥ इरियाए पढमो उद्देसो ॥ २-१-३-१॥ स्पष्टं, नवरं नो नावोऽग्रभागमारुहेत निर्यामकोपद्रवसम्भवात , नावारोहिणां वा पुरतो नारोहेत . प्रवर्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात् , नाप्यन्यं कारयेदिति । 'उत्तिंगं'ति रन्ध्र 'कजलावेमाण'ति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्का शरीरोपकरणादौ म मकुर्वन् तस्मिश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः॥२-१-३-१॥
॥ ७७१॥