________________
भीजाचाराजवृत्तिः (शीलासा.
श्रुत..
चूलिका-१ ईष०३ उद्देशकः १
आचामावा
पढमे उवागमण निग्गमो य अहोण नावजयणा य। बिइए आरुढ छलणं जंघासंतार पुच्छा य ॥३१॥ __ प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थान तथा निर्गमश्च शरत्कालादौ यथा भवति तदा प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलन-प्रक्षेपणं व्यावयेते, जवासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ तइयंमि अदायणया अप्पनिबंधो य होइ उवहिंमि । वजेयव्वं च सया संसारियरायगिहगमणं ॥३१॥
॥इरियानिज्जुत्ती समत्ता॥ तृतीयोद्देशक यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषापाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
अन्भुवगए खल वासावासे अभिपवुढे षहवे पाणा अभिसंभूया बहवे बोया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अणभिक्कंता पंथा नो विन्नाया मग्गा सेवं नचा नो गामाणुगाम दुइजिजा, तओ संजयामेव वासावासं उवल्लिइज्जा ॥ सू.१११॥ आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा
७६२॥