________________
.७४७॥
इत्यादिभिरुत्तरगुणैः शुद्धा प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-'मूलत्तरगुणसुद्ध थीपसुपंडगविवजियं वसहिं । सेवेज सब्वकाल विवजए हुंति दोसा उ॥१" मलोत्तरगुणशुद्धावातावपि स्वाध्यायादिभूमीसमन्धितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चरिता:-निरोधासहिष्णुत्वाच्चक्रमणशीला, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निशीथिकारताः' स्वाध्यायध्यायिनः शय्यासर्वाङ्गिकी संस्तारकः--अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या तदर्थ संस्तारका शय्यासंस्ता कस्तत्र केचिद्रताः ग्लानादिभावात् , तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियाग:--संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविना, एवं विशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेगरभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत् , पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभृताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा-प्राभृतिकेव प्राभृतिका-दानार्थ कल्पिता वसतिरिह गृह्यते, सा च तैगृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुव्व'त्ति पूर्व मेवास्माभिरियं भ्रातृन्यादेः परिकल्पितेत्येवंभूता मवेत , तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवता नोपयुज्यते ततो वयमेनाम
१ मूलोत्तरगुणशुद्धां स्त्रीपशुपण्डकविवर्जितां वसतिम्। सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः॥१॥
७४७॥