SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ .७४७॥ इत्यादिभिरुत्तरगुणैः शुद्धा प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-'मूलत्तरगुणसुद्ध थीपसुपंडगविवजियं वसहिं । सेवेज सब्वकाल विवजए हुंति दोसा उ॥१" मलोत्तरगुणशुद्धावातावपि स्वाध्यायादिभूमीसमन्धितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चरिता:-निरोधासहिष्णुत्वाच्चक्रमणशीला, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निशीथिकारताः' स्वाध्यायध्यायिनः शय्यासर्वाङ्गिकी संस्तारकः--अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या तदर्थ संस्तारका शय्यासंस्ता कस्तत्र केचिद्रताः ग्लानादिभावात् , तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियाग:--संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविना, एवं विशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेगरभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत् , पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभृताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा-प्राभृतिकेव प्राभृतिका-दानार्थ कल्पिता वसतिरिह गृह्यते, सा च तैगृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुव्व'त्ति पूर्व मेवास्माभिरियं भ्रातृन्यादेः परिकल्पितेत्येवंभूता मवेत , तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवता नोपयुज्यते ततो वयमेनाम १ मूलोत्तरगुणशुद्धां स्त्रीपशुपण्डकविवर्जितां वसतिम्। सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः॥१॥ ७४७॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy