SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ बीआचा राङ्गवृत्तिः (छीलाङ्का.) ● ७१८ ॥ यमेव भोयणजायं जाणिजा, तंजहा—सरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरियावने पाणीसु दगलेवे, तहप्पगारं असणं वा ४ सयं वा णं जाइज्जा जाय पडिगाहिज्जा, पंचमा पिंडेसणा ५ || अहावरा छट्ठा पिंडेसणा-सेभिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयहाए पग्गहियं, जं च परट्ठाए पग्गहियं तं पायपरियावन्नं तं पाणिपरियावनं फासूयं जाव पडिगाहिज्जा, छट्ठा पिंडेसणा ६ || अहावरा सत्तमा पिंडेसणा-से भिक्खू वा २ जाव समाणे बहुउज्झियधम्मियं भोयणजायं जाणिज्जा, जं चन्ने बहवे दुपयच उप्पय समणमाहणअतिहि किवणवणीमगा नावकखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिजा फासूयं जाव पडिगाहिज्जा, सत्तमा पिंडेसणा ७ ॥ १ । इच्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा-असंसट्टे हत्थे असंस मत्ते, तं चैव भाणियव्वं नवरं चउत्थाए नाणत्तं २ । से भिक्खू वा २ जाव समाणे से जं पुण पाणगजायं जाणिजा, तंजहा - निलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वा सुद्धवियडं वा, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा ३ ।। सू० ६२ ।। ܀܀܀܀ श्रुतस्कं० २ चूलिका० १ पिण्डैष० १ उद्देशका ११ ॥ ७१८ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy