SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिज्जा३। अह पण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिज्जा ४ । अह पुणेवं जाणिज्जा-- उदउल्लेण ससिणिण सेसं तं चेव ५। एवं-ससरक्खे उदउल्ले, ससिणि मट्टिया ऊसे। हरियाले हिंगुलए, मणोसिला अंजणे लोणे ॥१॥ गेरुय वन्निय सेढिय सोरद्रिय पिट्ठ कुकुस उक्नुहसंसहण ६ । अह पुणेवं जाणिज्जा नो अससह संसह तहप्पगारेण संस?ण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ७॥ सू० ३३॥ अथ भिक्षस्तत्र गहपतिकुले प्रविष्टः सन् कश्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य स भिक्षुः पूर्वमेवालोचयेद्-यथाऽय गृहपतिस्तद्भार्या वा यावत्कर्मकरी वा युङ्क्ते, पर्यालोच्य च सनामग्राई याचेत, तद्यथा-'आउसेत्ति वेत्ति, अमुक इति गृहपते ! भगिनि ! इति वा इत्याद्यामन्य दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्तते । एवं कत्त', कारणे वा सत्येवं वदेत्-अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दीं। भाजनं वा 'शीतोदकविकटेन' अकायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोवृत्तन पश्चाद्वा सचित्तीभतेन च्छोलेजति सकुदकेन प्रक्षालनं कुर्यात , 'पहोएज्जत्ति प्रकण वा हस्तादेविनं कुर्यात , स भिहस्तादिक पूर्वमेव प्रक्षाल्यमानमालोचयेद् , दत्तावधानो भवेदित्यर्थः, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद् , ॥६८१ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy