________________
पीआचागावृत्तिः शीलावा.)
श्रुतस्कं. २ चूलिका० १ पिण्डैष.. उद्देशकः ५
.६७२ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
लिप्तः स्यादित्यत एवं भृतेन पंथा न गन्तव्यम् , अथ मार्गान्तरामावाचेनैव गतः प्रस्खलितः सन् कर्दमाद्यपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाधुपालप्तं कायमन तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं साजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलना' पृथिवीशकलेन वा, एवं कोलाघुणास्तदावासभृते दारुणि जीवप्रतिष्ठिते साण्डे सपाणिनि यावन्ससन्तान के 'नो' नैव सकृदामृज्यानापि पुनः पुनः प्रज्यात् , कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत् , नोद्वर्त्तनादिनोद्वलेत , नापि तदेवेपच्छुक मुद्वयेत् , नापि तत्रस्थ एव सकृदातापयेत् . पुनः पुनर्वा प्रतापयेत् , यत्कुर्यात्तदाहस भिक्षुः 'पूर्वमेव' तदनन्त मेवान्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात' शोधयेत् , शेषं सुगममिति ॥ किञ्च
से भिक्ख वा २ से जं पुण जाणिज्जा गोणं वियाल पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छ परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लत्यं वियालं पचिपहे पेहाए सइ परक्कमे संजयामेव परक्कमेजा, नो उज्जुयं गच्छिजा १ से भिक्ण्व वा २ जाव समाणे अंतरा से उवाओ वा खाणए वा कंटए वा धसी वा भिलगा वा विसमे वा विज्जले वा परियावज्जिाजा, सह परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा २॥ सू०२७॥