SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ भीमाचागङ्गवृत्तिः शालाङ्का.) h ६७० ॥ स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्रा तथाऽन्यत्र निक्षिप्यमाणं, तथा 'हियमाणं' नीयमानं देवतायतनादौ, तथा 'परिभज्यमानं' विभज्यमानं स्तोक स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं तथा परित्यज्यमानं देवायतनाच्चतुर्दिक्षु क्षिप्यमाण, तथा 'पुरा असिणाइ व'त्ति - 'पुरा' पूर्वमन्ये श्रमणादयो येसुमग्रपिण्डमशितवन्तः तथा पूर्वमपहृतवन्तो व्यवस्थथाऽव्यवस्थया वा गृहीतवन्तः तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रापिण्डादौ श्रमणादयः 'खद्धं खर्द्ध'ति' त्वरितं स्वरितमुपसंक्रामन्ति स भिक्षरेतदपेक्ष्य कश्विदेवं 'कुर्याद' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्यासार्थः अहमपि त्वरितमुपसंक्रमामि एवं च कुर्वन् भिक्षुर्मावस्थानं संस्पृशेदित्यतो नैवं कुर्या दिति । साम्प्रतं भिक्षाटन विधिप्रदर्शनार्थमाह से भिक्खू वा २ जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पांगाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजघामेव परिक्कमिजा नो उज्जयं गच्छा १ । केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज वा पक्खलेज वा पवज्जि वो, से तत्थ पयलमाणे वा पक्खलेज्जमाणे वा पवडमाणे वा तत्थ से का उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वतेण वा पित्ते वा पूरण वा सुक्केण वा सोणिएण वा उवलित्ते सिया, तहपगारं कार्यं नो भनंतरहियाए पुढवीए नो ससिणिडाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो श्रुत• २ चूलिका १ fque ? उद्देशकः ५ ॥ ६७० ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy