________________
धोनाचा गावृत्तिः शीलावा.)
अतरक०२ चूलिका १ पिण्ड. १ उद्देशक
५.६६८॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भिक्षणशीला भिक्षुका नामके साधव चवमुक्तवन्तः, किम्भूताम्ते इत्याह- :' इति जवाबलपरिक्षणतपैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा वसमाना:' मासकल्पविहारिणः, त एवंभृताः प्राघूर्णकान् समायातान ग्रामानुग्राम द्यमानान्-गच्छत एवमृचुः-यथा क्षलकोऽयं ग्रामोऽम्पगृहभिक्षादो बा, तथा संनिरुद्धः- सूतकादिना, नो महानिति पुनर्वचनमादरख्यापनार्थम् , अतिशयेन कृतक. इत्यर्थः, ततो हन्त ! इत्यामन्त्रणं, यूयं भवन्तः-ज्या बहिामेषु भिक्षाचर्यार्थ व्रजते त्येचं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुर संस्तुना 'भ्रातृव्यादयः 'पश्चात्संस्तुता:' श्वशुरकुलम्बद्धवाः परिवमन्नि, नान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगम यात्तथाप्रकाराणि कुलानि पुरःपश्चात् - संस्तुतानि पू मेव भिक्षाकालादह नेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेपभिप्रेत लाभं लप्स्ये, तदेव दर्शयति-पिण्डं' शाल्योदनादिकं 'लार म्' इतीन्द्रियानुकूलं साधुपेत मुच्यते, तथा क्षीरं वेत्यादि सुगमं यावत्सिहरिणीं वेति, नबरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादायष्टोऽन्यन्तगृनुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः क्वथितोऽक्वथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रह संलिह्य निग्वया कृत्वा संमृज्य च बबादिनाऽऽर्द्रतामानीय ततः पश्चादुपागते भिक्षाकालेऽविकृतवदनः प्रापूर्णकभिक्षुभिः साई गृहपतिकुल पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थान संस्पृशेदपावित्याः प्रतिपध्यते-नै कुर्यादिति ॥ कथं च कुर्यादित्याह
'स:' भिक्षु तत्र' ग्रामादौ प्राघूर्ण कभिक्षुभिः सार्द्ध 'कालेन भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत
॥६६८