________________
बीआचागावृत्तिः क्षिीलावा.) .६६६ ॥
श्रुतस्कं.२ चूलिका०१ पिण्डैष.. उद्देशक
बच्चा नो गाहावइकुलं पिंजवायपडियाए निक्खमिज्ज वा पविसिज्ज वा १ ॥ से तमादाय एर्गतम्वक्कम्ज्जि अणावयमसंलोए चिहिज्जा, अह पुण एवं जाणिज्जास्वीरिणियाओ गावाओ खीरियाओ पहाए असणं वा ४ उपक्वडियं पेहाए पुराए जूहिए
सेवं नचाओ संजयामेव गाहावाकुलं पिंडवायपडियाए निक्ख मिज्ज वा २, २॥सू.२३॥ स भिक्षुगृहपतिकुलं प्रवेष्टुकामः सनथ पुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा अप्पजूहिए'त्ति सिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सति प्रवर्तमानाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद्यतिं दृष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् सेयु; दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्कौदने च पाकाथ त्वरयाऽधिकं यत्नं कुर्यात ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षाहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेनापि निष्क्रामेदिति ॥ यच्च कुर्यात्तद्दयितुमाह___ 'स' भिक्षः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामेद् , अपक्रम्य च गृहस्थानामनापातेऽसलोके च तिष्ठेत् , तत्र तिष्ठनथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावनिष्क्रामे प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह
मिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे