SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रन २ भीत्राचा प्रवृत्तिः भालावा.) पिण्डै १ उद्देशका ॥६६४॥ गपरियट्टणाणप्पेहधम्माणओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडिं संखडिपडिआए नो अभिसंधारिज्जा गमणाए ॥ से भिक्खू वा २ से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे रूमण २ जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्वमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसबडि वा पच्छासंखडिं वा संखडि संखडिपडिआए अभिसंधारिज गमणाए २॥ सू०२२ ।। स भिक्षुः क्वचिद्ग्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवंभूता सङ्घडि जानीयात् तत्प्रतिज्ञया नामिसंधारयेद् गमनायेत्यन्ते क्रिया, यादृगभूता च सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इदमुक्तं भवति-मांसनिवृत्ति कतु कामाः पूर्णायां वा निवृत्ती मांसप्रचुर्ग सङ्खडिं कुयुः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किश्चिन्नयेत् , तच्च नीयमानं दृष्वा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, एवं मांसखलमिति, यत्र सङ्खडिनिमित्तं मांस छित्त्वा छित्त्वा शोष्यते शुष्कं मां पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत , एवं मत्स्यखलमपीति, तथा 'आहेणं'ति द्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं'ति वध्वा नीयमानाया यत्पितगृहभोजनमिति, हिंगोलं'ति मृतकमक्तं यक्षादियात्राभोजनं वा, 'संमेलं'ति परिजनसन्मानभक्तं गोष्ठी ॥६६४.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy