________________
श्रन
२
भीत्राचा
प्रवृत्तिः भालावा.)
पिण्डै १ उद्देशका
॥६६४॥
गपरियट्टणाणप्पेहधम्माणओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडिं संखडिपडिआए नो अभिसंधारिज्जा गमणाए ॥ से भिक्खू वा २ से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे रूमण २ जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्वमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसबडि वा पच्छासंखडिं वा संखडि
संखडिपडिआए अभिसंधारिज गमणाए २॥ सू०२२ ।। स भिक्षुः क्वचिद्ग्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवंभूता सङ्घडि जानीयात् तत्प्रतिज्ञया नामिसंधारयेद् गमनायेत्यन्ते क्रिया, यादृगभूता च सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इदमुक्तं भवति-मांसनिवृत्ति कतु कामाः पूर्णायां वा निवृत्ती मांसप्रचुर्ग सङ्खडिं कुयुः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किश्चिन्नयेत् , तच्च नीयमानं दृष्वा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, एवं मांसखलमिति, यत्र सङ्खडिनिमित्तं मांस छित्त्वा छित्त्वा शोष्यते शुष्कं मां पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत , एवं मत्स्यखलमपीति, तथा 'आहेणं'ति द्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं'ति वध्वा नीयमानाया यत्पितगृहभोजनमिति, हिंगोलं'ति मृतकमक्तं यक्षादियात्राभोजनं वा, 'संमेलं'ति परिजनसन्मानभक्तं गोष्ठी
॥६६४.