SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भीआचागावृत्तिः हीलाका.) श्रुतस्कं. २ चूलिका-१ पिण्डेप.. उद्देशक से भिक्ख वा भिक्षुणी वा गाहावइकुलं जाव पविसिउकामे नो अन्न उत्थिएण वा गारथिएण वा परिहारिओ वा अप्परिहारिएणं सहिं गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज वा १॥ से भिक्ख वा जाव बहिया वियारभूमि वा विहारभृमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउथिएण वा गारथिएण वा परिहारिभो वा अपरिहारिएण सद्धिं बहिया वियारभूमि वा विहारभूमि वा निक्स्वमिन्ज वा पविसिज्ज वा २॥ से भिक्ख वा जाव गामाणगामं दृाजमाणे नो अन्न उत्थिएण वा जाव गामाणगाम दुइजिजा ३ ॥ सू०४॥ ____स भिक्षुर्यावद्गृहपतिकुल प्रवेष्टुकाम एमिर्वक्ष्यमाणैः सार्धं न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः । यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह-तत्रान्यतीर्थिकाः--सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो विगजातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा--ते पृष्ठतो वा गच्छेयुग्यतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्या गच्छेयुस्ततस्तत्कृत ईप्रित्ययः कर्मबन्धः प्रवचनलाघवं च, तेषां वा स्वजात्याद्युत्कर्ष इति, अथ पृष्ठतस्ततस्तत्वषो दातुर्वाभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादी दुर्भिक्षादौ प्राणवृत्तिन स्यादित्येवमादयो दोषाः, तथा परिहरणं-परिहारस्तेन चरति पारिहारिक:-पिण्डदोषपरिहग्णादुटुक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलमंसवतयथारछन्दरूपेण न प्रविशेन , तेन सह प्रविष्टानामनेषणीयभिक्षाग्रहणाग्रहण कृता ॥६१०॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy