SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ के सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते , नत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाहश्रीआचा श्रतस्कं०२ रावृत्तिः दवोगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उपहाणयहुय उवगारओ तिविहं ॥४॥ | चूलिका १ शीलाढा.) तत्र द्रव्याग्रं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्त विधा-सचित्ताचित्तमिश्रद्वन्यस्य वृक्षकुन्ता- पिण्डै? देर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानो पर्वतानामु-18 उद्देशक, ३२८॥ च्छ्यचतुर्भागो भूमावबगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिग्नागतोऽनन्तः सर्वाद्धा वा, क्रमाग्रं तु क्रमेण-परिपाटयाऽग्रं क्रमानं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् द्वयणुक द्वयणुकाद् ज्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढान्त्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विममयस्थितिकं द्विममयस्थिति कान्त्रिसम्यस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणना ग्रं तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश शतं सहस्रामत्यादि, सञ्चयाग्रं तु सश्चितम्य द्रव्यम्प पदुपरि जन्मश्चयाय, यथा ताम्रोपस्करस्य सश्चितम्योपरि शङ्कः, भावाग्रं तु त्रिविधं-प्रधानाग्रं प्रभृताग्रं २ उपकाराग्र ३ च, नत्र प्रधानाय सचित्तादि विधा, सचित्तमपि द्विपदा- ६.८। दिभेदाविधव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदे मिह : अपदेष कल्पवृक्षः, अनि वयादि मिथं तीर्थकर एवालङकृत ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy