SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीआचागजवृत्तिः शिलाहा.) सम्य." उद्देशक त्मनोश्चैको यद्भवति तदशयितुमाह-'तं' ज्ञानपरिणामं 'प्रतीत्य' आश्रित्यात्मा तेनैव 'प्रतिसाचायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह-एष' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात् , तस्य च सम्यग्मावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ लोकसाराध्ययने पश्चमोद्देशकः ॥५-५॥ ॥४४८॥ ॥ अथ पञ्चमाध्ययने षष्ठोद्देशकः ॥ ___ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-दहान्तरोद्देशके हृदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच्च कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम् अणाणाए एगे सोवाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दसणं, तहिट्ठीए तम्मुत्तीए तप्पुरकारे तस्सनी तनिवेसणे ॥ सू० १६६ ॥ इह तीर्थकरगणधरादिनोपदेशगोचरीभतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्मवित्वाद्भावस्य सामान्यतोऽभि ताजमB४४८ धानम्, अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाया तस्यां वा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy