________________
भीजाचाराङ्गवृत्तिः (शीलाका.)
सम्य. ४ उद्देशकः २
Koox...
॥३६८॥
*
सकाशात , अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्-अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरम्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोधिस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः--प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युपेक्षितं च-पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह-सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सचा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रावयितव्याः, 'अत्रापि धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणिहननादौ 'दोष' पापानुबन्ध इति, एवं यावन्तः केचन पाण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्माविरुद्धं परलोकविरुद्धं वा वाद भाषन्ते । अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्या:-क्रूरकर्माणस्तेषां प्राण्युपधातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह-'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुष्टमेतदुष्टं दृष्टं दुष्टं 'भे' युस्माभियुष्मतीर्थकरेण वा, एवं यावदुष्प्रत्युपेक्षितमिति । तदेवं दुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह-जं ण'मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचक्षश्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्रप्राण्युपमर्दानुष्ठाने दोपर-पापानुबन्धः इति, तदेवं परवादे दोषाविर्भावनेन धर्माविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति- 'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम
*...
॥३६८॥